SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 126 श्रीवल्लभोपाध्यायविरचित [ एकोनविंशः चमत्कृतेन तेनाथ यवनेन नतस्ततः / सत्कृतः शामितस्सूरिययौ च स्थानमीप्सितम् // 192 // श्रीगुरोर्दवसान्निध्यं स्पष्टं षष्ठमथो ब्रुवे / अष्टौ वर्षाण्यविच्छिन्नं सुभिक्षमभवन्मरौ // 193 // मरुस्थल्यां हि दुष्कालः शाश्वतः श्रूयते जनैः / अष्टवर्षावधि स्पष्टं नैव दृष्टः स केनचित् // 194 महाजनमुखादेतच्छ्रतं यन्निर्जले स्थले / गुरौ विहरति ज्येष्ठे मासिऽवर्षद् घनो घनः // 195 अन्यदा स्तंभतीर्थेऽगाद् वत्सरै रिभिर्गुरुः / तदास्य दर्शनादेव बोधि प्रापुस्सुमेधसः // 196 यता-सागरीय मतं त्यक्त्वा मेघाद्याः श्राद्धमुख्यकाः / बोधि प्राप्ता गुरोरेव वासक्षेपमकारयन्।। अथास्य काव्यस्योपसंहारमाचरन्नाह इत्यादिभिर्धनतरैरवदातद्वन्दैश्वेतश्चमत्कृतिकरैश्चतुरोत्कराणाम् / प्राचीनसरितुलनां कलयन् कलौ कि श्रीगौतमः पुनरयं गुरुरेष जीयात् // 198 // किं चान्यगच्छीयतया मया यत् संमत्रितं शास्त्रविरुद्धमत्र / तत्सत्यमेवाथ बुधैर्विधेयं काव्योत्तमाच्छ्रीविजयादिवंशात् // 199 // अर्थतत्काव्यकरणे पराशङ्कामाविष्कृत्य निराकुर्वन्नाह यदन्यगच्छप्रभवः कविः किं मुक्त्वा स्वमूरिं तपगच्छमरेः। कथं चरित्रं कुरुते पवित्र शंकेयमार्न कदापि कार्या // 20 // आत्मार्थसिद्धिः किल कस्य नेष्टा, सा तु स्तुतेरेव महात्मनां स्यात् / आमाणकोऽपि प्रथितोऽस्ति लोके, गंगा हि कस्यापि न पैतृकीयम् // 20 // १९५-सुगमोऽयं / नवरं निर्जल इत्यपेयमारकूपैक्यसद्भावात् पिटनीराऽसदभावात् , अजले स्थले ओकेशादिस्थले गुरौ श्रीविजयदेवसूरौ विहरति सति अग्रतो ग्रामे ग्रामे घोऽतिशायी घनो मेघोऽवर्षत् वृष्टः / येन यत्र प्रातर्गुरुः सभागात्तत्र सरांसि भृतानि दृष्टानि इति योधपुरस्थेन मया महाजनमुखात् श्रुतमिति सत्यमेवेति / १९७-अर्थः सुगमः | परं सागरीयं मतमित्येव / तदुत्पत्तिर्यथा तपागच्छीयैरेवोपाध्यायश्रीधर्मसागरैर्गच्छनायकाज्ञां विनैवात्मीयप्ररूपणात्मक छन्नमेव सर्वज्ञशतकं ग्रन्थः कृतः / परमनर्थमूलत्वं ज्ञात्वा रहस्येव तत्पुस्तकानि पञ्चषाणि विधाप्प ते तु स्वर्गताः। कालक्रमेण 1676 वर्षे स प्रन्यः प्रकटीभूतस्ततोऽस्य केनाप्यशोधितत्वान्निर्नामकत्वाञ्चौररूपत्वात् समस्तगीतार्थ साक्षिकं भट्रारकश्रीविजयसेनसूरिभिः सोऽप्रमाणीकृतस्ततः सागरशाखीया ये गच्छ नायकाज्ञां विनैव तं बलात्कारेण प्रमाणीकृतवन्तस्तेऽपि भट्टारकश्रीविजयदेवसूरिभिः स्वगणाहिः कृतास्ततस्तैः सागरशाखाधरैर्वेषधरैर्द्रव्यलिङ्गिद्वारा स्थापिताचार्यकैः 1687 वर्षे यन्मतं कर्षितं तत्सागरीयं मतं त्यक्त्वा सा० मेघाद्या बहवः श्रावकाः श्रीविजयदेवसूरेर्दर्शनादेवबोधि प्राप्त तस्यैव गुरुत्वबुद्धया वासक्षेपमकारयन्निति / Aho I Shrutgyanam
SR No.009687
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy