________________ 120 श्रीवल्लभोपाध्यायविरचित [ एकोनविंश: आग्रहाज जयमल्लस्य मेडतीयजनस्य च / कियत्कालं स्थितस्तत्र संघः सोऽगायथागतम् // 81|| श्रुत्वा गुरूणामाहानं मेदपादनरेशितुः / मन्त्रीशो जयमल्लस्तु दोदयां भृशमाप्तवान् // 82 // बहुशो जयमल्लेन विज्ञप्तोऽपि गुरुयंदा / नैव तस्थो तदा मन्त्री राजकार्य ययौ क्वचित् / / गुरवस्तु मिषं प्राप्य तदैवाशु प्रतस्थिरे। श्रीवाडीपाश्चयात्रार्थ वाटिकान्तरुपागताः // 84 // तदा गुरून्नन्तुमेता धर्मचन्द्राभिधा बुधाः / कारुण्यपूरितैः पूज्यस्ते तदा वाचकीकृताः // 8 // ततः श्रीमेडताद्रङ्गादाणाजीकस्य भाग्यतः / प्रति मेवाडदेश ते चलिताः कलिता जनैः // 86 // क्रमेण गोढवाडान्तर्यामे ग्रामे पुरे पुरे / आगृह्यमाणा बहुभिः संघस्सुकृतकृययैः // 87 नैव तस्थुः कचित्किन्तु तीर्थयात्रां प्रचक्रिरे / नडुलनगरे विन्ध्यपुरे श्रीवरकाणके // 88 श्रीमन्नारदपुरी च जीवितस्वामिनेमिनः / सादडीस्थानके राणपुरे च प्रथमप्रभोः॥८९।। इत्यादिसतीर्थयात्रां कृत्वा सत्संघसंयुतः / गुरुर्घाणपुरे प्रापत्तद्वार्ता मेदपाटके / / 90 // युग्मम् / ततो मेवाडदेशेन्द्रमान्यो झालाकुलोद्भवः / राणः कल्याणजी नाम माग्देवकुलपाटकात् / / 91 // घाणेराख्यपुरं यावत् गुरोस्संमुखमागमत् / घनाश्चमुभटश्रेणिरोचिष्णुर्गुरुमानमत् / / 12 / / दृष्ट्वा तद्भक्तियुक्तिं च श्रुत्वा वाक्यकलामपि / समग्रगोढवाडीयो लोकोप्याश्चर्यभागभूत् // सत्यकारं गुरोलात्वा तत्र पादावधारणे / दाग देलवाडकेऽभ्येत्य जने गुर्वागमं जगौ // 14 // अथ श्रीसूरिरारोहन्मेदपाटोर्श्वभूमिकम् / षमणोरपुरस्थायी संघोऽप्यभ्यागमद्रोः // 9 // षमणोरपुरे सूरेरागमात्पूर्वमेव हि / प्रतिष्ठाविधिसामग्री सर्वो सङ्खगेऽप्यकारयत् / / 96|| जलयात्रां गजेन्द्राश्वध्वजाद्याडम्बराद् व्यधात् / तेनैवाडम्बरेणोच्चैश्चक्रे गुर्वागमोत्सवः // 97 // तत्रत्याः श्रावकाः क्षेमा-गङ्गा-जेसाभिधानकाः / त्रयस्सहोदराश्चक्रु प्राक्प्रतिष्ठामहोत्सवम् / / 98 // ८१-पदत्रयं तु सुगमं / स गूर्जरदेशीयः सङ्घो बहुविज्ञप्तिं कृत्वा पूज्याचार्यान्नत्वा च यथागतं राजनगरादिस्थानं अगात् गत इति / / ८२-मेदपाटनरेशितः श्रीराणाजीकस्य आह्वानं श्रुत्वा गुरून् मरुदेशे एव रक्षितुकामो जयमल्लमन्त्री हदि दोयामासेति / ८६-श्लोकपञ्चकं कण्ठ्यम् / तत्र तुर्यश्लोके जनैलोकैः किञ्चिदाजीविकाधिभिः कलिताः सहिताः / अथवा कलण ज्ञाने इत्यस्य धातोानार्थत्वात् कलिता ज्ञाता न तु केनाप्यज्ञाता इति / ८७-अत एव अप्रेतनश्लोके बहुग्रामनगरसंधैः सुकृतकृत्यलाभैलोभिता अपि चतुर्मासीकृते आगृह्यमाणाह, वा इक्ष्यमाणा अपि गुरवः किं च कुरित्यग्रे प्राह / ९४-सुगमः परं देलवाडाख्ये स्वराज्यस्थाने अभ्येत्य आगत्य / जने इत्यत्र जातावेकवचनं तेन समस्तलोके उदयपुरादौ गुर्वागमनं पूज्यागमनं जगौ कथयति स्मेति / Aho I Shrutgyanam