________________ 127 सर्गः] विजयदेवसूरि-माहात्म्यम् अथ श्रीविजयाद्देवो देवसूरिरिव श्रिया / लोकैरनेकैरानन्दात स्तूयमान इति स्फुटम् // 54 // विजहार बहून देशान् प्राय॑मानः पदे पदे / वसुदेव इवाभङ्ग सौभाग्यान्नूतनोऽभ्यगात् // 55 // प्रथमं सर्वदेशश्रीमण्डनेऽवन्तिमण्डले / तत्र मण्डपदुर्गादिदुर्गे दुर्गेश्वरोपमः // 56 // सौराष्ट्रराष्ट्रसम्बन्धिश्रीमत्संघाग्रहग्रहात् / श्रीद्वीपबन्दिरादौ च श्रीनवानगरेऽपि च // 17 // विचित्रगूर्जरत्रासु श्रीपत्तनपुरादिषु / कुर्वश्चार्वीश्चतुर्मासीरसीममहिमामयीः // 58 // इलादुर्गे जन्मभूमौ सावल्यां चान्तराऽन्तरा। सृजन्माहात्म्यतः श्रेष्ठां जेष्ठस्थितिचतुष्टयीम् // 59 ५४-अथेति अधिकारान्तरे / श्रियोपलक्षितो विजयाद्विजयशब्दात् पुरतो देवशब्दो योज्यते तेन श्रीविजय देवसूारीरित्यर्थः। किं० श्रिया मत्या गिरा वागचातुर्या वा देवसूरिज्रहस्पतिरिव राजमान इति अध्याहार्य / अत एवानेकैः लोकैः स्तूयमानः / कथमित्युक्तप्रकारेणेति / ६५-एवंविधः सन् किं कृतवानित्याह-बहून धनान् देशाम् गुरुर्षिजहार पावितवान् / किं क्रियमाणः ? पदे पदे प्रार्थ्यमान इति बह्वादरसूचकविशेषणं न तु स्वेच्छया अत एवाभङ्गसौभाग्यतः किं नूतनोऽपरो वसुदेवोऽयं अभ्यागात् प्राप्तवान् / यतोऽयं नाराणां नारीणां च वल्लभ इत्यभङ्गसौभाग्यात् नूतनत्वमसूचि / यतो वसुदेवस्य तु केवलं स्त्रीवल्लभत्वादिति / युग्मव्याख्या / ५६-अथ याम् देशान् विजहार तन्नामान्याह-दुर्गेश्वरी महादेवस्तदुपमस्तत्तुल्यो गुरुर्गच्छश्वर्येणेति तात्पर्यम् / तथा अवन्तिमण्डले मालवदेशे / मालवाः स्युरवन्तय इति हैमनामकोशः / शेषं सुगमम् / ५७-सौराष्ट्रराष्ट्रसम्बन्धी सुरा,देशीयो यः श्रीमान् सङ्घस्तस्याग्रहस्य हठस्त्र प्रहात् ग्रहणात् श्रीद्वीपबन्दिरादौ, आदिशब्दात् उन्नतदुर्ग-श्रीगिरिनारयात्रादिपुण्यकृत्यं कुर्वन् / श्रीद्वी. पबन्दिरे चतुर्मासकत्रयमन्तरान्तरा चक्रे / तत्र तन्माहात्म्यात्प्रथमज्येष्ठस्थितावेव फरंगीपातिशाहि. नापि कदाप्यभूतपूर्वा व्याख्यानकरणाज्ञा दत्ता / सा त्वद्यापि सर्वेषां चमत्कृतिं कुर्वति प्रवर्तते घेति / शेष नवीननगरगमनादिसुबोधम् / ५८-विचित्रा विविधग्रामनगरपुरादिसंकीर्णा या गूर्जरत्रास्तासु, गूर्जरदेशेषु इति यावत; श्रीपत्तनादिनगरेषु / अत्र प्रथम पत्तनग्रहणं प्रथमचतुर्मासकस्य तत्र विधानात् / आदि शब्दादन्येषु स्तंभतीर्थ-राजनगर-राजधन्यपुरादिषु चार्वीः रम्याः चतुर्मासीः / किं असीममहिमामयीः निस्सीममाहात्म्यप्रचुराः / अत्र प्राचुर्यार्थे मयट्प्रत्ययः / तथा च महिमाशब्दः आकारान्तोऽप्यस्तीति / शेष कंठय। ५९-ज्येष्ठस्थितयश्चतुर्मास्यः तासां चतुष्टयी किं माहात्म्यतो गुरुप्रभावात् श्रेष्ठां सृजन कुर्वन् / शेष सुबोधम् / Ahol Shrutgyanam