SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ बीके 'नेर जैन लेख संग्रह १८५१ वर्ष शाके १७१६ प्रवर्त्तमाने आश्विन मासे कृष्ण पक्षे तिथि अमा बुधे घटी ७३ उफा नक्षत्रे घटी ६११२ शुक्लयोग घटी ४।११ किंस्तुन्न करणे एवं पंचांग शुद्धौ ओसवंशे ज्ञातौ सूराणा मैहकयोत साह सूरसंच जी पुत्र साहिबसिंघ तत्पुत्र कानजीकेन सह-धर्मपत्न्या महासती धाई नाम्न्यः साह मुणोत गंगाराम पुत्र्या सहगमनं कृतः सूत्रधार शुभकरण कृतः ॥ ( २५८१) श्री गणेशायनमः अभिप्सितार्थ सिद्ध्यर्थ पूजितोयः सुरासुरै सर्व विघ्नच्छिदेत तस्मै गणाधिपतये नमः ॥१॥ स्वस्ति श्री राजराजेश्वर शिरोमणि महाराजाधिराज महाराज श्री १०८ श्री सूरतसिंह जी विजयराज्ये अथ शुभ संवत् १८६६ वर्षे शाके १७३१ प्रवर्त्तमाने मासोत्तम मासे ज्येष्ठ मासे शुक्ल पक्षे पूर्णिमायां सोमवासरे घटी १६३२ अनुराधा भेव १६।३० सिद्धयोग घ० ३३ बवकरणे एवं पंचांगशुद्धि हनिकमाणी सूराणा गोत्रे साहमेघराजजी तत्पुत्र साह सबलसिंघजी त बधु सबलादेव्या ज्येष्ठपुत्र चेनरूपस्य पृष्टे अष्ट वासरानन्तर मातृसती जातः तस्याश्च निज पुत्र पौत्रादिभिः छत्रिकेयं कारिता ॥ १० ( २५८२) संवत् १७३१ वर्षे शाके १५९६ प्रवर्त्तमाने महामांगल्यप्रद। आसाढ़ मासे शुक्ल पक्ष एकादशम्यां तिथौ ११ भृगुवासरे। श्री विक्रमनगर मध्ये श्री बहुरा गोत्रे श्री कोचर शाखायां महं श्रीभाखरसीजी पुत्र महं श्रीमानसंघजी पुत्र म० पारस देवगतः तद्भार्या महती पाटमदे महासती जातः संघवी श्रीदुर्जनमल पुत्री हीरा प्रीति सनेह महासती जातः ॥ शुभंभवतु ॥ कल्याणमस्तु ।' ( २५८३ ) सिद्ध श्री गणेशाय नमः ॥ संवत् १७४० वर्ष शाके १६०५ प्रवर्त्तमाने महामांगल्यप्रद वैशाख मासे शुक्ल पक्षे त्रयोदशी तिथौ शनिवारे स्वात नक्षत्रे शुभयोगे ओसवाल ज्ञातीय बोथरा गोत्रे शाह ताराचन्द तत्पुत्र ईश्वरदास भार्या महासती अमोलकदे देवलोक प्राप्ताः शुभं भवतु ॥ १२ ( २५८४ ) ॥ सिद्ध श्री गणेशायनमः ।। संवत् १७५१ वर्षे शाके १६१६ प्रवर्त्तमाने महा मांगल्य प्रदायक आषाढ मासे कृष्ण पक्षे द्वादशी तिथौ १२ शनिवासरे कृतिका नक्षत्रे नराइणा मध्ये सिंघवीजी श्रीविजयमलजी देवलोके प्राप्ता तठा पछे अषाढ सु० २ गुरुवारे पुष्पनक्षत्रे श्री ९, १० उस्तों की बारी बाहर-सुराणों के श्मशानों में। ११ स्टेशन से गंगाशहर के मार्ग में यति हिम्मत विजय जी को बगीची। १२ जेल के कुएँ के पीछे "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy