SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ यौकानेर जैन लेख संग्रह ३६७ बीकानेर खबरि आई तद गोलेछी पतिव्रता पीयसुखदेजी चिताप्रवेश कृता देवलोके प्राप्ता संवत् १७५३ वर्षे शाके १६१८ प्रवर्त्तमाने आसाढ मासे कृष्ण पक्षे त्रयोदशी तिथौ १३ बुधवासरे घटी २० रोहिणी नक्षत्रे पटी २१ गंज नाम जोगे घटी ३२ शुभ वेलायां छत्री प्रतिष्ठा करापिता शुभं भवतु | कल्याणमस्तुः ॥3 ( २५८५) श्री गणेशाय नमः ॥ संवत् १७६४ वर्षे शाके १६३० प्रवर्त्तमाने महामांगल्य प्रदायके ज्येष्ठ मासे कृष्ण पक्षे त्रयोदशी १३ तिथौ शुक्रवासरे अश्विनी नक्षत्रे आउवा मध्ये सिंधवीजी श्री हणूतमल जो देवलोक प्राप्ता तठा पछे ज्येष्ठ सुदि ४ चतुर्थी तिथौ बुधवासरे पुनर्वसु नक्षत्रे श्री बीकानेर खबरि आई तद् घोड़ावत पतिव्रता सौभागदेजी चिताप्रवेश कृता । देवलोक प्राप्त । संवत् १७६७ वर्षे शाके १६३२ प्रवर्तमाने आषाढ़ मासे शुक्ल पक्षे चतुर्थी ४ तिथौ सोमवासरे अश्लेषा नक्षत्रे शुभ वेलायां छत्री प्रतिष्ठा कारायितम् ॥१४ श्री रामजी श्री गणेशाय नमः संवत् १८१० वर्ष शाके १६७५ प्रवर्त्तमाने मासोत्तम मासे श्रावण मासे किसन पक्षे एकादशी तिथौ ११ गुरुवारे घटी घटी ६० ₹ धृतनाम योग घटी ६५ रे...राखेचा गोत्रे साह श्री...चन्दजी देवलोक हुवा मासती ज़गीशादे मासती पीहरो सासरो दोयइ.......||१५ ॥६॥ श्री गणेशाय नमः ।। संवत् १७२७ वर्षे ज्येष्ठ वदि ९ तिथौ चोपड़ा कूकड़ गोत्रे कोठारी कस्तूरमल पुत्र उत्तमचन्द भार्या उमादे सती देवलोके गतः ।। ( २५८८ ) श्री गणेशायनमः ॥ संवत् १७०५ वर्षे मगसिर वदि ७ दिने शनिवासरे पुष्य नक्षत्रे बोथरा गोत्रे साहकपूर तत्पुत्र उत्तमचन्द देवोगतः तत् भार्या गोत्ररांका जात नाम कान्हा सती देवोगतः।। शुभं भवतु ॥ किणमस्तुः महाराजाधिराज महाराज श्रीकर्णसिंहजी विजयराज्ये श्री बीकानेर नगरे ॥ श्री ॥ श्री ॥ श्री ॥ श्री ॥१७ १३, १४ जेल के कुएँ के पास विशाल छत्रियों में । १५ गंगाशहर रोड, पायचंदसूरिजी के पीछे स्मशानों में। १६ गोगा दरवाजा के बाहर-कोठारियों की बगीचे में । १७ गोगा दरवाजा के बाहर--श्री गौड़ी पार्श्वनाथ जी के बगीचे में। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy