SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (२५७५) महाराजाधिराज महाराज श्रीकर्णसिंह जी विजयराज्ये ॥६० ॥ संवत् १६९६ वर्षे शाके १५६१ प्रवर्त्तमाने महामांगलिक चैत्रमासे शुक्ल पक्षे ४ तिथौ 'न वासरे अश्विनी नक्षत्रे धृत....गोत्रे गंगाजल पवित्रे सं। मानसिंघ पुत्र . देवीदास भार्या दाडिमदे देवंगतः श्री शुभं भवतुः ।। (२५७६ ) ____ महाराजाधिराज महाराज श्रीकर्णसिंह जी राज्ये ॥६०॥ संवत् १७०७ वर्षे चैत्र सुदि १३ दिने चोरवेड़िया गो साह धनराज पुत्र रामसंह तत्पुत्र सा० छुवार पुत्र मानसिंह देवंगतः तस्या भार्या 'सती महिमादे देवलोके गतः श्री बोथरा गोत्रे साह दुर्जनमल पुत्री हाश्री देवंगतः सूत्रधार नाथा कृता ।।५ (२५७७ ) __ श्री गणेशायनमः ।। संवत् १७७७ वर्षे शाके १६४२ प्रवर्त्तमाने मासोत्तम माघ मासे शुक्ल पक्षे बीज तिथौ मुहत्ता श्रीभारमलजी भार्या विमलादेजी देवलोके गतः शुभंभवतु श्री ।। (२५७८ ) श्री गणेशायनमः ॥ संवत १७०५ वर्षे ज्येष्ठ वदि ७ दिन गुरुवारे श्रीविक्रमनगर मध्ये राखेचा गोत्रे पूगलिया शाखायां साह तेजसीह पुत्र नारायणदास भार्या नवलादे सस्नेह अथ देवगतिः। बुचा गोत्रे रूप पुत्री नाम चीना उभयोकुल श्रेयष्कारिणी महासती जाताः श्रीरस्तु श्री शुभ भवतु।।. ( २५७९) श्री गणेशाय नमः ।। अभिप्सितार्थ सिद्ध्यर्थ पूजितोयः सुरासुरैः। सर्व विघ्नच्छिदे तस्मैः गणाधिपतये नमः.....श्री विक्रमादित्य राज्यात् संवत १७६४ वर्षे श्री शालिवाहन राज्यात् १६२९? प्रवर्त्तमाने महामांगल्यप्रद..... मार्गशीर्ष मासे कृष्णपक्षे सप्तम्यां ७ तिथौ अत्र दिने संघवी मलूकचंद्र जी तत्पुत्र आसकरण स्त्री महिम दिवंगतः पृष्टे सती कारिता ॥ श्री शुभंभूयात् श्री कारीगर जुरादेव कृताः ॥ ( २५८०) श्री गणेश कुलदेव्या प्रसादात् अभीप्सितार्थ सिद्ध्यर्थ पूजितोयः सुरासुरैः सर्व विघ्न' छिदे तस्मै गणाधिपतये नमः ॥१॥ अथ शुभ संवत्सरे श्रीमन्नृपति विक्रमादित्य राज्यात् संवत् ४, ५, ७.८, उस्तों की बारी के बाहर-सुराणों के श्मशानों के पास । ६. उस्तों की बारी के बाहर-सुराणों की बगीची। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy