SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह लुका गच्छ का उपाश्रय ( सुराणों की गुवाड़) ( २५४६ ) २ स्वस्ति श्रीऋद्धिवृद्धि जयोमांगल्यमभ्युदयचास्तुः ॥ सं० १८८७ शाके १७५२ प्रवर्त्तमाने मासोत्तम मासे श्रावण मासे शुक्ल पक्षे पूर्णिमायां बुद्धवारे श्रवण नक्षत्रे आयुष्यमान् योगे श्री मन्नृपति शिरोमणि महाराजाधिराज श्री १०८ श्री रतनसिंहजी विजयराज्ये श्री वृहद् नागोरी लका गच्छे पूज्याचार्य शिरोमणि पूज्याचार्यजी श्री १०८ श्रीलक्ष्मीचन्द्रजित्सूरिभिः महर्षि श्री रामधनजी महर्षि श्री उमेदमलजी महर्षि श्रीपरमानन्दजी प्रमुख ठाणे ३१ श्रीसंघ सहितैः पौषधशाला कारिता दरखाण मानूजी सुत कासक्केन कृत साचच्चिरं तिष्टतु। यावन्मेरु महीपीठे यावश्चन्द्र दिवाकरौ । तावन्नदतु शालेयं सश्री कात् दिनं ध्रुवम् ॥ श्रीरस्तुः ।। श्री जिनकृपाचन्द्रसूरि उपाश्रय ( रांगड़ी का चौक ) (२५४७ ) अथ शुभाब्दे १९२४ शाके १७७९ चैतन्मिते ज्येष्ट मासे शुक्ल पक्षे पञ्चमी तिथौ गुरुवासरे। श्री मत्वृहत्खरतर गच्छे । जं यु । म ।प्र। श्री जिनसौभाग्यसूरीश्वराणामाझया श्री। कीर्तिरत्नसूरि शाखायां उ। श्रीअमृतसुन्दर गणि स्तच्छिष्य वा। श्री जयकीर्ति गणि स्तच्छिष्य पं० प्र० प्रतापसौभाग्य मुनि स्तदंतेवासिना पं० प्र० सुमतिविशाल मुनिनाऽयंशुभोपाश्रयः कारितः पं० समुद्रसोमादि हेतवे। बीकानेर पुराधीशः राजेश्वरः शिरोमणिः श्रीसरदारसिंहाख्यो नृपो विजयते तराम् १ यावन्मेरुमही मध्ये चाम्बरे शशि भास्करौ। तावत्साध्वालयश्चेषश्चिरं तिष्टतु शर्मदः २। कारीगर सूत्रधार । भीखाराम । श्री। यति अनोपचन्द्र जी का उपाश्रय ( रांगड़ी का चौक ) ( २५४८) ॥सं० १८७९ मि । वै । सु । ३ । महाराजाधिराज महाराज श्रीगजसिंहजी महाराजाधिराज महाराज श्रीसूरतसिंहजी शरीर सुखार्थमियं वसुधा । श्री कीर्तिरत्नसूरि शाखायां उ । श्री अमरविमलजी गणि उ । श्रीअमृतसुन्दरजिभ्यः दत्ता तै कारितः रामपुरियों का उपाश्रय ( रामपुरियों की गुवाड़ ) ( २५४९ ) चरण-पादुकाओं पर श्रीमत्वृहत्तपागच्छीय युगप्रधान श्री श्री १००८ श्रीपार्श्वचन्द्रसूरिजी का चरणपादुका । श्री महत्तपागच्छीय भट्टारक श्री श्री १००८ श्रीभातृचन्द्रसूरिजी का यह चरणपादुका । वीर सं० २४५३ वर्षे मिती आषाढ़ शुक्ला ९ दिने प्रतिष्ठापिते इमे चरणपादुके ओसपाल वंशे रामपुरिया गोत्रे मेघराजजी सुत उदयचन्द्रेण स्वद्रव्येण स्वपर कल्याणार्थ हम कै चरण पादुके कारापिते प्रतिष्ठापिते च ॥ "Aho Shrut Gyanam"|
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy