SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (२३१४ ) सं० १९६४ वर्षे शाके १८३९ प्रवर्त्तमाने ज्येष्टमासे शुक्लपक्षे पंचम्यां तिथौ मार्तण्डवासरे चंदणश्री पदस्थ सा। नवलश्रीनां पादुका स्वजीवनावस्थायां नवलश्रियौस्य चरणयोस्थापितं कारितं च तया वैकुण्ठवासि-गुरुणी-इधरा-गुरणी-चरणौ विराजमानौ कर्यिता च प्रतिष्ठाकारिता श्री मबृहत्खरतराचार्य गच्छाधीश यं । यु । प्रधानभट्टारक श्री श्री १००८ श्री श्री जिनसिद्धसूरीश्वराणां विजयराज्ये। श्री नालमध्ये महाराजाधिराज श्रीमद् गंगासिंह-राजमान श्रीरस्तुः ॥ श्री ॥ ( २३१५ ) संवत् १८९२ रा शाके १७५७ प्र। पौष मासे शुक्ल पक्षे ७ तिथौ भौमवारे यं । यु । भ। श्रीजिनउदयसूरिभिः सा। इन्द्रध्वजमालाया-पादुका प्रतिष्ठिता सा। धेनमाला कारापिता महाराजाधिराज श्रीरतनसिंहजी विजयराज्ये ॥ (२३१६ ) संवत् १९०१ रा शाके १७६६ प्रवर्त्तमाने मासोत्तम मासे माघमासे शुक्लपक्षे दशम्यां तिथौ रविवासरे भट्टारक यंगम युगप्रधान १०८ श्री श्री जिनउदयसूरीश्वराणां पादुका जं । यु। भट्टारक श्री श्री जिनहेमसूरिजिभिः प्रतिष्ठितं खरतर वृहदाचार्य गच्छे श्री विक्रमपुर मध्ये श्री रतनसिंहजी विजयराज्ये शुभंभवतु ॥ श्री॥ झज्झ श्रीनेमिनाथजी का मन्दिर (बेगानियों का कास) धातु प्रतिमाओं के लेख (२३१७ ) सप्तफणा सपरिकर पार्श्व प्रतिमा (A.)। संवतु १०२१ क्लिपत्य कूप चैत्ये स्नात्र प्रतिमा .. .... ... (B.) । पुन प्रतिष्ठितं श्री खरतर गच्छ नायक श्री जिनहंससूरिभिः बो। सा...जल्हा पुत्र रामा खेमा पुण्याला काला भाखर (२३१८) श्री वासुपूज्यादि पंचतीथी ॥सं। १७६१ वर्षे व० शु० ७ गुरौ पत्तन वास्तव्य श्री प्राग्याट ज्ञातीय वृद्ध शाखायां दो। लखमीदास सुत दो वलिम भा। राजबाई सुत दो। सुन्दर नाम्ना स्व द्रवेण श्री वासुपूज्य बिंब "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy