SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह श्री जिनचारित्रसूरि मन्दिर (२३०८ ) बीकानेर निवासी श्रीमान् दानवीर स्वर्गीय सेठ भागचन्द जी कचराणी गोला के सुपुत्र दीपचन्द जी इनकी धर्मपत्नी आभादेवी ने १७ हजार रु० की लागत से बनवा कर नाल ग्राम में आषाढ कृष्णा ११ रविवार सं० २००७ को प्रतिष्ठा करवाई। (२३०९) ___सं० २००७ आषाढ़ कृ. एकादश्यां रवौ कचराणी गोलछा श्रेष्ठि दीपचन्द्रेण ज० यु० प्र० भ० व्या वा० श्रीजिनचारित्रसूरीश्वर पादुके कारितं जं० यु० प्र० भ० सि० म० व्या० वा० श्री जिनविजयेन्द्रसूरीश्वरैः प्रतिष्ठापिते च।। खरतराचार्य गछीय स्थानस्थ शालाओं के लेख संवत् १९०२ शाके १७६७ प्रवर्त्तमाने मासोत्तम मासे ज्येष्ठ मासे शुक्ल पक्षे त्रयोदश्यां तिथौ बुधवासरे पं । लब्धिधीर गणीनां पादुका वा० हर्षरंग गणि कारापितं रत्नसिंह जी विजयराज्ये श्रीरस्तु विक्रमपुर मध्ये । भ० श्री जिनहेमसूरि जिद्भिः प्रतिष्ठितम् ॥ (२३११ ) संवत् १९२४ वर्षे शाके १७८९ प्रवर्त्तमाने मासोत्तम मासे माघ मासे शुभे शुक्ल पक्षे सप्तम्यां भृगुवासरे जं। युगप्रधान महारक श्री जिनहेमसूरिभिः प्रतिष्ठितं सा । ज्ञानमाला पादुका। कारापितं सा । चनणश्री श्रीवृहत्खरतराचार्य गच्छे श्री विक्रमपुर मध्ये श्रीरस्तु कल्याणमस्तु ।। (२३१२ ) सं० १९३० वर्षे शाके १७९५ प्रवर्त्तमाने मासोत्तम मासे वैशाख मासे कृष्ण पक्षे तिथौ नवम्यां चन्द्रवासरे सा० धेनमाला शिष्यणी गुमानसिरी तशिष्यणी ज्ञानसिरि शिष्यणी चन्दन सिरी स्वहर्षतं स्वपादुका कोरायितं श्री बीकानेर मध्ये श्री बृहत्खरतराचार्य गच्छे यं । युगप्रधान भट्टारक श्री जिनहेमसूरिभिः प्रतिष्ठितं श्रीरस्तु कल्याणमस्तु महाराजाधिराज महाराज नरेन्द्र शिरोमणि बहादुर डूंगरसिंह जी विजयराज्ये । ( २३१३ ) ॥सं० ११९१२ शाके १७७७ प्रवर्त्तमाने मिगसर वदि पंचम्यां बुधवारे पं। चेतविशाल पादुका शिष्य पं। धर्मचन्द्रेण कारापिते। श्री॥ श्री वृहत्खरतर आचार्य गच्छे। श्री महाराजाधिराज श्री सिरदारसिंहजी विजयराज्ये ॥ "Aho Shrut Gyanam
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy