SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ annowwwmoniam a nnawwar ३२२ बीकानेर जैन लेख संग्रह तदन्वये महो श्री माणिक्यमूर्ति गणिस्तच्छिष्य पं० भावहर्ष गणि तच्छिष्य उ। श्री अमरविमल गणिस्त । उ । श्री अमृतसुन्दर गणिस्त ।वा० महिमहेमस्त । पं० कांतिरत्न गणिना कारितेच । (२३०० ) सं ॥ १८७९ मि । आषाढ वदि १० भौमे जं । भ । श्री जिनहर्षसूरिभिः श्री कीर्तिरत्न सूरि शा । उ ! श्री अमृतसुन्दर गणीनां पादुके । तत्पौत्रेण पं० कुशलेन कारिते च ! ( २३०१) ॥ संवत् १९७९ मि । माघ शुक्ल ७ पं । प्र । अमृतसार मुनीनां पादुका चिरु प्यारेलाल स्थापिता कीर्तिरत्नसूरि शाखायां शुभं भवतु कल्याणमस्तु ॥ श्री ।। ( २३०२) ॥सं० १९२३ रा वर्षे शाके १७८८ प्रवर्त्तमाने वैशाख मासे शुक्ल पक्षे अष्टमी तिथौ श्री कीर्तिरत्नसूरि शाखायां पं । प्र । श्री दानविशाल जी पादुका प्रतिष्ठिता। ( २३०३ ) . सं। १९२३ वर्षे शाके १७८८ प्रवर्त्तमाने वैशाख मासे शुक्ल पक्षे अष्टमी तिथौ श्री कीर्त्तिरत्नसूरि शाखायां पं । प्र। श्री अभयविलासजी मुनि पादुका प्रतिष्ठितं ।। ( २३०४ ) ॥सं। १८८१ मि । फाल्गुन य । ५ सोमवारे । भ। श्रीजिनहर्षसूरिभिः श्रीकीर्तिरत्न सूरि शा। उ। श्रीअमृतसुन्दरजिद्गणयस्तदंतेवासी वा । श्रीजयकीर्तिजिद्गणीनां पादुका प्रतिष्ठि । (२३०५ ) सं। १८७५ मि । शु। । १० जं । भ। श्री जिनहर्षसूरिभिः वा । महिमाहेम गणीनां पादुके प्रतिष्ठिते । तच्छिष्येण पं । कांतिरत्नेन श्री कीर्तिरसूरि शा। कारिते। ( २३०६ ) शिलापट्ट पर ॥श्री॥क्षेमकीर्ति शाखायां । उपाध्याय श्री रामलाल गणिना स्वशालाया जीर्णोद्धार कारापिता सं। १९७७ माघ शुक्ल ५। मढ़ से बाहरवर्ती शाला में ( २३०७ ) चरणपादुका पर सं १८८८ व । मि । ज्ये। सु । १ बुघे जं । यु । भ। श्री जिनहर्षसूरिभिः वा। हर्षविजय गणीनां पादुके प्र। कारिते च पं। कल्याणसागरेण । "Aho Shrut Gyanam
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy