SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( २२९४) सं०। १९४३ मि । फा। सु । प्र । ३ दि । सा । मानलच्छीनां पादुका सा० कनकलच्छीना स्थापिता ( २२९५) शिलापट्ट पर ___ सं। १९३५ रा मि । मा । सु। ५ चंद्रवारे वृ। खरतरगच्छीय उ। श्री लक्ष्मीप्रधान गणिना क्रीणित भावेनेयं शाला कारापिता । ( २२९६ ) पादुका युगल पर ।सं। १९३३ रा मि । मि । व । ३ तिथौ श्री कीर्तिरत्नसूरि शाखायां पं० प्र० श्रीकल्याण सागर जिन्मुनीनां पा । तच्छिपं । हितकमल मुनि का । प्रापं ।प्र। श्रीकल्याणसागर जिन्मुनि:तच्छि । पं । प्र० कीर्तिधर्म मुनीनां चरणन्यासः ॥ श्रीरस्तुः ( २२९७ ) ___ संवत् १८४९ वर्षे मिती वैशाख बदि १४ शुक्र श्रीकीतिरत्नसूरिसंताने उपाध्याय श्री अमर विजय गणयो दिवंगतास्तेषां पादुके कारिते श्री गडालय मध्ये ॥ संवन्निधि जलधि वसु चंद्रप्रमिते चैत्र कृष्ण द्वादश्यां सूर्यतनय वासरे । जं। यु । प्र। श्री जिनचंद्रसूरि सूरीश्वरैः श्री उ। अमर विजय......मिमे पादुके...... (२२९८) ___ सं० १९०७ वर्षे मि । मि । वा १३ गुरुवारे श्री कीर्तिरत्नसूरि शाखायां पं० प्र० कांतिरत्न मुनीनां पादुके कारापिते प्रतिष्ठितेच श्री ॥ ( २२९९ ) ॥सं० । १४६३ मध्ये शंखवाल गोत्रीय डेल्हकस्य दीपाख्येन पित्रा संबन्धः कृतः ततः विवाहार्थ दूलहो गतः तत्र राङद्रह नगर पार्श्वस्थायां स्थल्या एको निज सेवक केनचिद् कारणेन मृतो दृष्टः तत् स्वरूपं दृष्ट्वा तस्य :चित्ते वैराग्य समुत्पन्ना सर्व संसार स्वरूपमनित्यं ज्ञात्वा भ। श्री जिनवर्द्धनसूरि पार्वे चारित्रं ललौ कीर्तिराज नाम प्रदत्तं ततः शास्त्रविशारदो जातः महत्तपः कृत्वा भव्य जीवान् प्रतिबोधयामास ततः भ। श्री जिनभद्रसूरयःस्तं पदस्थ योग्यं ज्ञात्वा दुग सं । १४९७ मि । मा । सु १० ति। सूरि पदवीं च दत्त्वा श्री कीर्तिरत्नसूरिनामानां चक्रुस्तेभ्यः शाखेषा निर्गता ततो महेवा न। सं. १५२५ मि । वै । व ५ ति । २५ दिन यावदनशनं प्रपाल्य स्वर्गे गताः । तेषां पादुके सं० १८७९ मि । आ । व १० ज । यु । भ श्रीजिनहर्षसूरिभिः प्रतिष्ठिते "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy