SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह चौमुख स्तूप के लेख (२२८७ ) पं० सकूलचंद्रजीके चरणों पर ..."वर्षे ...."सुदि ३ दिने शनौसिद्धियोगे श्री जिनचंद्रसूरि शिष्यमुख्य पं० सकल ...... चरण पादुका श्रीखतरगच्छाधीश्वर युगप्रधान प्रभुश्री जिनचंद्रसूरिभिः प्रतिष्ठित ... रीहड़ जययंत लूणाभ्यां कारिते......... (२२८८ ) महो० समयसुन्दरजी के चरणों पर संवत् १७०५ वर्षे फागुण सुदि ४ सोमे श्री समयसुन्दर महोपाध्याय पादुके कारिते श्री संघेन प्रतिष्ठितं हर्षनंदन.........ट्ठींनमः ज्ञालामा में स्थापित चरणपादुकाओं के लेख ( २२८९) संवत् १९५७ का मिती फाल्गुन शुक्ल तृतीयायां गुरुवारे श्रीकीतिरत्रसूरि शाखायां पं० प्र० श्रीहेमकीर्ति मुनीनां चरणन्यासः कारिता पं० प्र० नयभद्र मुनिना। (२२९० ) संवत् १९३६ शाके सं० १८०१ शनिवासरे रा मिगसर बद १ श्री जिनभद्रसूरि शाखायां भट्टारक श्री जिनहर्षसूरिभिः तत्शिष्य पं० प्र० श्री हंसविलासजी गणिनां इदं चरणन्यास उ । कल्याणनिधान गणिः पं० प्र० विवेकलब्धि मुनिः पं० प्र० श्री धर्मवल्लभ मुनिः कारापिता प्रतिष्ठिता श्री जिनचंद्रसूरिभिः शुभंभूयात। (२२९१ ) संवत् १९५७ मिती मि सु० १० श्री बीकानेर मध्ये पु० उ० श्रीलक्ष्मीप्रधानजी गणि पादुका स्था० उ० श्रीमुक्तिकमल गणिः ॥ ( २२९२ ) पादुकात्रय पर ॥संवत् १९४३ रा मिती का । शु।प्र। तृतीया दिने श्री गुरूणां चरणन्यासः पं० उदयपद्म मुनिना स्थापितं प्रतिष्ठितंच ॥ पं० प्र० श्री हितधीर जिमुनि। उ० श्री सुमतिशेखरजिद्गणिः । पं० प्र० श्रीचारित्रअमृतजिमुनिः श्रीरस्तु॥ (२२९३ ) संवत् १९३६ । मि । मि० ब १ वा० १० श्री रामचन्द्र जिद्गणिः तच्छिष्य पं०३० १०८ श्रीसुखरामजी मुनि पादुके शि० उ० श्री सुमतिशेखर गणि स्थापितौ ।। शुमंभूयात् । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy