SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( २२७७) श्री सुविधिनाथादि पंचतीर्थी संवत् १५१५ वर्षे वैशाख सुदि १३ प्रा० ज्ञातीय व्य० महीया भा० साधू सुत हादा पोपट भार्या सक्षी आत्मश्रेयोथं श्रीसुविधिनाथ बिंबं का प्रतिष्ठितं तपागच्छे श्रीरत्नशेखरसूरिभिः माहमवाड़ा वास्तव्य ॥ (२२७८ ) सिद्धचक्र के यन्त्र पर ___ संवत १८३८ ना वर्षे वैशाख बदि १२ वार गुरौ पोरवाड़ जातीय श्राविका पुण्य प्रभाविका बाई लैहरखी सिद्धचक्र कारापिता शुभं भूयात् ॥ श्री मुनिसुव्रत स्वामी का मन्दिर ( २२७९ ) मूलनायकजी श्री वीर विक्रमादित्य राज्यात् संवत् १९०८ शाके १७७३ प्रवर्त्तमाने मासोत्तम मासे .. फाल्गुन वदि ५ तिथौ भौमवारे वृहत्खरतराचार्य गच्छेश .......... भट्टारक श्री जिनहेमसूरिभिः प्रतिष्ठितं रा० श्री सरदारसिंह विजयराज्ये ।। ( २२८०) संवत् १५२३ वर्षे वैशाख सुदि ३ प्राग्वाट ज्ञा० दोसी जयता भार्या मानू सुत करणाकेन भा० मचकू सुत जेस्यंगादि कुटुम्ब युतेन स्वमातृ पक्ष वृद्ध पिता वयरसी श्रेयार्थ श्री मुनिसुव्रत स्वामि बिंबंकारितं प्रति० तपा गच्छे श्रीलक्ष्मीसागरसूरिभिः बड़गाम वास्तव्यः शुभं भवतुः ।।श्री ।। ( २२८१) सं० १५३४ वर्षे आषाढ़ सुदि १ गुरौवारे श्री वरलच्छ गोत्रे सं० कर्मण संताने सा० वणपालात्मज सा० सिधा भार्या सिंगारदे पुत्र खेता चितहंद पुत्रा युतेन स्वपुण्यार्थं श्रीकुन्थुनाथ बिंब कारितं प्रतिष्ठितं वृहद्गच्छीय श्रीमेलप्रभसूरिपट्टे श्रीराजरत्नसूरिभिः । (२२८२) __ श्री शांतिनाथादि पंचतीर्थी संवत् १५९४ वर्षे ज्येष्ठ सुदि ५ सोमे उकेश वंशे ब (ष ? ) इराड़ गोत्रे सा० श्रीपति भा० संपूरदे पुत्र सा० श्रीदत्त सा० श्रीराज मध्ये सा० श्रीदत्त पुत्रेण सा० धनराजेन भ्रातृ सा० अखा रामा सहितेन भार्या धारलदे युतेन श्रीशांतिनाथ बिंबं का० प्र० तपागच्छे प्राता भाग्यहर्षसूरि । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy