SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैम लेख संग्रह ( २१४७ ) श्रीउपकेशगच्छे युगप्रधानभट्टारक श्रीकक्कसूरयस्तच्छिष्य भट्टारक श्रीसिद्धसूरयस्तदन्तेवासिनः श्री क्षमासुन्दर पाठकरतच्छिष्या श्रीजयसुंदरास्तच्छिष्य महोपाध्याय श्रीमतिसुंदराणां चरणह प्रतिष्ठापितम् ॥ श्री ॥ ( २१४८ ) स्तूप प्रशस्ति श्रीसत्यिका 11 चन्द्रा धृति मानेकदे ( १८६१ ) मार्गमासि सिते दले । एकादय गुरौवारे नगरे विक्रमाये | १ | श्रीपार्श्वनाथ जिनचंद्रपरंपराया श्रीरत्नकांति गुरुरित्यभवत्पृथिव्यां | उकेशनानि नगरे किलतेत तेने धर्मोपदेशकरणादुपकेश वंश । । तस्यान्वये कतिपया शुसखावभूयुलोंके - सुरासुरनरैरुपराज्यमानाः । तेवश्रिया प्रवरजंगमक्ल्पवृक्ष श्रीदेवगुप्त इति सूरिवरोवभूव | ३ | तत्पट्टपूर्व धरणीधरमास्थितोभूत् श्रीककसूरि रथसूरिगुणोपपन्नः । तस्याभवन्निखिल सिद्धिधरो विनेयः श्रीसिद्धसूरि रिह तत्पदसत्प्रतिष्ठः । ४ । शिष्यस्तस्य बभूत्र पाठकवरो नाम्ना क्षमासुन्दरः जाड्य क्षेत्र विदारणैक तरणिर्नृणापदार्थाशुषाम् । ख्यात श्याम सरस्वतीत्यमिह श्रीमान्धरित्री तले । तच्छिष्यो जयसुंदरोयतिगुणैर्विख्यातनामाऽभवत् । ५ । तच्छिष्यामतिसुंदरा मतिप्रभा मान्यो महापाठका । ऊकेशाह्वयगच्छनायक कृपाप्राप्तप्रभावोदयाः । विद्यासिद्धिसमुज्ज्वलेर्गुणगणै (२१४६ ) ॥ सं० । १६१५ वर्षे शाके : १७८० प्रवर्त्तमाने गच्छे पं० प्र० । श्री आनंदसुंदरजी दिगताः । ( २१५० ) गुरुवारे मदुपकेशगच्छे पं० : प्र श्री १०५. ३६ २६७ शुकपक्षे ५ म्यां तिथौ सोमवारे मदुपकेश ( २१५१ ) संवत् १६१८ वर्षे शाके १०८३ प्रवर्त्तमाने ज्येष्ट मा यदि १० म्याँ तिथौ सोमवासरे पं । प्र । श्री १०५ श्री उपाध्यायजी श्री आनंदसुंदरजी तच्छिष्य पं० खूबसुंदरेण गुरुभक्त्यर्थं अस्य शाला कारापिताः ॥ शुभं भवतु ॥ "Aho Shrut Gyanam" मासोत्तममासे कृष्णपक्षे २ तिथौ
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy