SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ २९६ बीकानेर जैन लेख संग्रह (२१३६ । ॥ श्री गणेशाय नमः ॥ अथ शुभसंवत्सरे श्रीमन्नृपति विक्रमादित्य राज्यात् संवत् १७६३ वर्ष सावण सुदि १ सोमवारे मघा नक्षत्रे अत्र दिने.... "वगत् समस्त रात्रि प्रथम प्रहर समये श्री मदुपकेश गच्छे पाणारस श्री श्री आणंदकलशजी तच्छिध्य पं०। श्री श्री अमीपालजी तच्छिष्य पं० श्री खेतसीजी दैववशादिवंगतः ।। श्री शुभं भवतुः । उरता ईसाकेन कृतः॥ ( २१४०) ॥ श्रीगुरवे नमः ।। संषत् १७८३ आसोज सुदि ११ तिथौ भट्टारक श्री १०८ प्रीसिद्धसूरिजी दिवंगतः॥ ( २१४१ : सं० १८०७ वर्षे शा० १६७२ प्र। आषाढ शुटा १५ तिथौ रविवासरे श्रीमदुपकेशगच्छे पूज्य भट्टारक भी १०८ कपासूरयः दिवंगताः । (२१४२ ) श्री गणेशाय नमः । संवद्वाणान्तरेक्षेमेन्दु प्रमिते १८०५ म्दे शाके १६७० प्रवर्त्तमाने पौषासित द्वितीय तृतीयां रविवार पूज्य भट्टारक श्रीसिद्धसूरिणामंतेधासी पंडित श्रीक्षमासुन्दराः दिवं मध्य ( २१४३ ) ॥६० ॥ श्री गुरुभ्यो नमः ॥ संवन्नागामिकरिभू १८३८ बर्षे शाके रामान्तरिक्षौब्धि गोने भाद्रपदे नेभे नीले कुतू तिथ्यामक्केवारे! पं० प्र० श्रीक्षमासुंदराणां शिष्य श्रीवाचनाचार्य उदयसुंदराः स्व. जमगु ? (जग्मु) (२१४४) ॥ सं० १८४६ वर्ष शा १७११ प्रवर्तः चैत्र मासे कृष्णपक्षे तृतीया तिथौ बुधधारे श्रीमदुपकेश गच्छे पूज्य भट्टारक श्री १०८ श्रीदेवगुप्तसूरथः दिवंगताः ( २१४५ ) ॥ सं० १८६० वर्षे शाके १७२५ प्र ।। मासोत्तममासे चैत्रमास कृष्णपक्षे टम्या तिथौ रविवारे मदुपकेशगच्छे पं! प्र । श्रीवखतसुंदरजी दिवंगता !! ( २१४६ ) ॥सं० १८६० वर्षे शा० १७५५ प्र! माघमासे शुक्लपक्षे द्वितोय षष्ठ्यां तिथौ शनिषारे श्रीमदौएसगच्छे पूज्य यु० भ० श्री १०८ श्रीसिद्धसूरयः दिवंगताः॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy