SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्री उपकेश ( कंक्ला ) गच्छा की बगीची जस्सूसर दरवाजा २१३१ ) ॥ संवत् १५६६ वर्षे चैत्र सुदि १ श्रीऊकेश गच्छे ग० श्रीदेवसागर दिवंगतः || संवत् १६३६ वर्षे वैशाख सुदि शिष्य वाणrce श्री वस्ता दिवंगतः : २१३२ ) १५ दिने श्रीउपकेश गच्छे वा । श्रीसोम ( ? ) कलश शुभभूयात् । कल्याणमस्तु ॥ २१३३ । संवत् १६६३ वर्षे प्रथम चैत्र सुदि ८ दिने शुक्रवारे श्री उपकेश गच्छे वा । श्रीविनयसमुद्र शिष्य अचलसमुद्र दिबंगतः शुभं भवतु कल्याणमस्तुः ( २१३४ ) || संवत् १६६३ वर्षे माह वदि ६ दिने सोमवारे श्रीeपकेशगच्छे वा । श्रीवत्ता शिष्य ग० श्री तिहुणा दिवंगतः श्री ॥ शुभं भवतुः ॥ ( २१३५ ) ॥ संवत् १६६४ वर्षे वैशाख सुदि ११ दिने सोमवारे श्री उपकेशगच्छे ग० श्री तिहुणा शिष्य ग० श्री राणा दिवंगतः शुभं भवतुः ॥ / २१३६ ) ।। संवत १६८ - वर्षे शाके १५५४ प्रवर्त्तमाने भाद्रपदमासे शुक्लपक्षे चतुर्थ्यां तिथौ गुरुवारे श्रीपगच्छे रत्नकलश भट्टारक श्रीदेवगुप्तसूरि तत्पट्टे भट्टारक श्रीसिद्धसूरि दिवंगतः । श्रीरतुः । २१३७ ) सं० ५ वर्षे । चैत्रमासे शुक्लपक्षे त्रयोदशम्यां तिथौ सोमवारे । श्रीविक्रमनगरे। उपकेशगच्छे । वा० श्री श्रीदयाकलशजी । शि० वा० श्रीआणंदकलश ( २१३८ । श्री गणेशाय नमः ॥ संवत् १७४० वर्षे चैत्र बदि ८ तिथौ बुधे । वा० श्री भाषमल्लाजी शिष्य बा० भीबीकाजी शिष्य काणारस श्री ६ देवकलशजी देवगतिः प्रातिः ॥ शुभं भवतु ||१|| श्री श्री "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy