SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ श्री गंगा गोल्डन जुबिली म्युजियम् (बीकानेर) पाषाण प्रतिमाओं के लेख २१५२) श्री महावीर स्वामी (1) ॥ सं० १५०१ अक्षयतृतीयां भ० श्रीमुनीश्वरसूरि पुण्याथ का० देवभद्रगणेन ।। शुभंभवतु ।। (.) १॥६०|| संवत् १५०१ वर्षे वैशाख सुदि अक्षय तृतीयायां श्रीभट्टनगरे श्रीवृद्ध गच्छे देवाचार ___ संताने श्रीजिनरत्नसूरि श्री मुनिशेखरसूरि श्री तिलकसूरि श्री भद्रेश्वरसूरि तत्पट्टो-... २ दयशैलदिनमणि । वादीन्द्रचक्रचूड़ामणि शिष्य जन चिन्तामणि भ० श्री मुनीश्वरसूरि पुण्यार्थ वा । देवभद्रगणि श्री महावीर बिंब कारितं । प्र० श्रीरत्नप्रभसूरि प ३१ श्री महेन्द्रसूरिभिः चिरंनंद्यात् शुभम् (२१५३ ) श्री संभवनाथ जा (1) वा. देवभद्रगणिना बिंबं कारितं ॥ ६) १॥६०| स्वस्ति श्री संवत् १५०१ वर्षे वैशाख सुदि ३ तृतीयायां वृहद्गच्छे श्रीदेवाचार्य संताने श्री मुनीश्वरसूरिवादीन्द्रचक्र चूड़ामणि राजाबलीत कला २ प्रकाश नभोमणि वर शिष्य वाचनाचार्य देवभद्रगणिवरेण श्री संभवनाव चिंच कारिखं प्रतिष्ठितं । श्रोरत्नप्रभसूरिपट्टे श्री महेन्द्रसूरिभिः शुभं भवतु ।। (२१५४ ) श्री अजितनाथ जी १ संवत् १५०१ वर्षे वैशाख शुक्ल २ सोमे २ रोहिणी नक्षत्रे जंबड़ गोत्रे। सं० गे३. डा संताने सा० सच्चा पुत्र सा० केव्ह४ ण भार्या श्राविका हेमी नाम्न्या स्वप५ ति पुण्यार्थ श्री अजितनाथ बिबं कारि६ तं प्रतिष्ठितं श्री वृहद्गच्छे श्री देवाचार्य सं७ ताने। श्रीरत्नप्रभसूरिपट्टे महेन्द्रसूरिभिः । • . । संहावाले लेख प्रतिमा के सामने व (1B वाले पीछे खुदे हैं। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy