SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ...................... २८७ (२०६८) सं० १८०१ वर्ष मिती मिगसिर सुदि ५ वार स... ......... श्रीजिनचंद्रसूरि विजयराज्ये ...... कास्य पादुका प्रतिष्ठिता करापिता। (२०६९) सं० १७७१ मिती मिगसर सुदि ६ पं० प्र० श्रीकुशलकमल मुनि पादुका . (२०७०) सं० १८३७ वर्ष माह सुदि तिथौ भृगुवारे श्रोसागरचंद्रसूरि शाखायां महो० श्रीपनकुशल जिद्गणीनां पादुके कारिते प्रतिष्ठापितेचेति श्रेयः । (२०७१) . ___ सं० १६७० मि० वै० सुद २ शुभदिने ........ - पादुका महो० श्री कल्याणनिधान गणिना पं० कुशलमुनि बीकानेर मध्ये। । २०७२) सं० १६५३ वर्षे शाके १८१८ मि० भाद्रवपद शुक्ल दशम्यां बुधवासरे ५० प्र० धर्मवल्लभ मुनिचरण न्यासः कारापित तरिशष्य वा० नीतिकमल मुनिना श्रीरस्तु शुभंभवतु । (२०७३ । ___सं० १६४४ मि० वैशा० कृ० ११ ति० चं वासरे पं० प्र० श्रीमहिमाभक्ति गणीनां पादुका कारापिता प्रतिष्ठितं च पं० महिमाउदय मुनि पं० पद्मोदय मुनिभ्यां (२०७४) सं० १९३५ शाके १८०० मि । माघ व .......... ... ..... .श्रीजिनभद्रसूरि शाखायां भ० श्रो जिनहर्षेसूरिभिः तत्शिष्य पं० प्र० हंसविलास गणि तत्शिष्य पं० प्र० श्री. कीर्ति घरणन्यासः पं० धर्मवल्लभ मुनि कारापितं । ( २०७५) सं० १८३५ वर्ष मि० वैशाख शुक्लैकादश्यां तिथौ पं० प्र० श्रीदेवबल्लभजी गणि पादुका कारापिता श्री० (२०७६ ) शुभ संवत् १९५७ का मिती फाल्गुन कृष्ण पंचम्या शुक्रवासरे श्रीजिनकीर्तिरत्नसूरिशाखायां पं० प्र० श्री हेमको ति मुनि चरणपादुका कारापिता पं० प्र० नयभद्र मुनिना । . (२०७७ ) सं० १७६४ वर्षे फाल्गुन बदि ५ रखौ श्री विक्रमपुरनगरमध्ये स्वर्ग प्राप्तानां श्री खरतराचार्य गच्छीय न० श्रीहर्षहंसगुरूणांपादुका कारापिता प्रतिष्ठापितं च प्रशिष्य "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy