SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ २८६ बीकानेर जैन लेख संग्रह (२०५७) सं० १७६४ वर्ष मिती फागन वदि ५ रवौ श्रीविक्रमपुरे भट्टारक श्रीजिनचंद्रसूरीणां पादुके कारापितं प्रतिष्ठितं च भ० श्रीजिनविजयसूरिभिः।। (२०५८) सं० १९२३ वर्षे मिगसर बदि १२ बृ० ख० ग० श्रीजिनकीतिरत्नसूगि शाखायां पं० प्र० वृद्धिशेखर मुनि पादुका प्रतिष्ठितं । (२०५६) सं० १६४५ मिती श्रावण सुदि ७ जं. यु० प्र० भ० श्री जिनोदयसूरीणां चत्वरस्य जीर्णोद्वार मकारि (२०६०) सं० १६४५ मिती श्रावण सुदि ७ जं० यु० प्र० भ० श्रीजिनहेमसूरीणांचस्वरमकार्षीत् सं० १९१२ वर्ष शाके १७७७ प्र । मिगसर बदि ५ बु । म । उ । भक्तिविलासकेन पादुका उ.) विनयकलशेन कारापितं भ० जिनहेमसूरि प्रतिष्ठितं महाराजा सिरदारसिंहजी विजयराज्ये (२०६२) सं० १६५३ मि० चैत बदी १२ दिने श्री म ! माणिक्यहर्षगणीनां चत्व मकारि । (२०६३) सं० १६६६ रा मिती अषाढ़ बदी ३ के दिने पं० प्र० तनसुखदासजीका चत्वकारि श्रीशुभ (२०६४) वा० पुण्यधीर मुनि पादुका (२०६५) ___ सं० १८२१ वर्षे शाके १६८६ प्र । माघ मासे शुक्लपक्षे त्रयोदशी तिथौ १३ रवौ श्रीविक्रमपुरवरे भट्टारक श्रीजिनकीर्तिसूरीणां पादुके कारापिते प्रतिष्ठितं भट्टारक श्रीजिनयुक्तिसूरिभिः श्रीवृहखरतराचा गच्छे सं० १६३५शाके १८०० प्रमिते माघ मासे कृष्णपकादश्यां शनिवासरे बृहत्खरतरगच्छे श्रीजिनभद्रसूरिशाखायां जं यु०प्र० भ० श्रीजिनहर्षसूरिभिः तच्छिष्य पं० प्र० श्री १०८ श्रीहंसविलास गणिनां पादुका कारापिता शिष्य कीर्तिनिधानमुनिना शुभंभवतु (२०६७) सं० १७८६ मि० सु० ४ रवी पा० श्री दयाविन्यपादुः "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy