SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (२००८) सं० १८०७ वर्षे मि० मार्गशिर सुदि ४ द्वि० ....... चकीतिमहो .........."दासन.... ( २०७६) सं० १८८८ हि० वै० सु० ७ जं० यु० प्र० भ० श्री जिनहर्षसूरिभिः प्र० सा० विनयसिद्धमा पादुका कारिता चामृतसिद्धिमाम् । (२०८०) ....... ....... ७८ मिती भाषाढ सु०७ वृ० खरतरगच्छे वा० गुणकल्याणगणिः पादुके पं० प्र० युक्तिधर्म क .. ..... .. ....... .. ( २०८१ , सं० १८३६ वर्षे मिती आश्विन शुक्ल विजयदशम्यां वा० श्री लाभकुशलजी गणि पादुका स्थापिता। (२०८२) सं० १८७७ मि० पो० सु० १५ श्रीजिनचंद्रसूरि शाखायां पं० प्र० मेरुविजय मुनि पा०स्था०प्र० ( २०८३ ) सं० १६७० मार्गशीर्ष कृ. ७ गुरुवासरे स्वर्गप्राप्त उ० मुक्तिकमलगणि 1; सं० १६५२ का द्वि० वै० सु० ५ ज्ञ वारे भ० श्रीजिनभद्रसूरि शाखायां पूज्य महो। श्री लक्ष्मीप्रधानजी गणिवराणां शिष्य श्री मुक्तिकमल जिद्गणीनां चरणपादुका करापिता प्रतिष्ठितं च जयचंद्र रावतमल यतिभ्यां स्वश्रेयो) श्रोरस्तु । { २०१४ सं० १६५८ मि० जे० सु० १० उ० श्रीलक्ष्मीप्रधान जिद्पादुके श्री । स का । प्र । पं । मो। ( २०८५) सं० १९२३ का मिती पोह सुद १५ पूर्णिमास्यां सिथो रविवासरे श्रीजिनचंद्रसूरि शाखायां श्री महिमासेन मुनिनां पादुका तत्शिष्य पं० विनयप्रधान मुनि प्रतिष्ठापित्तं श्रीरस्तु कल्याणमस्तु शुभं भूयात् । २०८६) - सं० १९१२ रा मिती मिगसर सुदि २ बु. पं० प्र० श्री विद्याविशालजिद्गणीनां पादुका प्रशिष्य पं० लक्ष्मीप्रधानमुनिना प्रतिष्ठापितं श्रीरस्तु । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy