SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह २८ (२०१७) संवत् १७६८ वर्षे मिती वैशाख सुदि ७ शनिवारे भट्टारक श्रीनेमिचंद्रसूरिजी री धुंभ प्रतिष्ठा श्रीसंघेन कारापिता ( २०१८) पादुका युग्मपर संवत् १८१५ वर्षे फाल्गुन बदि ६ रवौ वाचक श्री श्री रघुचंद्रजित्कानां पादुका शिष्य ऋषि श्रीपनजीकस्य पादुका। (२०१६ ) संवत् १८८४ मिती जेठ सुदि ६ शुक्रवारे भट्टारक श्री १०८ श्रीकनकचंद्रसूरिजी संतानीय पं० श्री वक्तचंदजीकानां पादुका तच्छिष्य श्रीसागरचंदजीकानां पादुका प्रतिष्ठिता श्रीबीकानेर नगरे (२०२०) श्रीलाभचंदजीकानां पादुके श्रीचैनचंद्रजित्कानां पादुके प्रतिष्ठापिते ॥ सं० १६०१ शाके १७६६ प्र । भादवा बदि द्वि ४ तिथौ रविवारे (२०२१ .. संवत् १८२६ वर्षे शाके १६६१ प्र! मि । चैत्र सुदि १३ भौमवारे पंडित श्री १०८ श्रीविजयचंद्रजीकस्यो पादुका प्रतिष्ठिता शिष्य स्खुशालचंद्रजीनां पादुका शिष्यर्षि मलूकचंदजीनां पादुका (२०२२ ) संवत् १८१६ वर्षे मिती वैशाख सुदि ... रबौ (१) उपाध्याय श्रीकरमचंद्रजीकस्य म कारापिता। (२०२३ ) संवत् १८३४ वर्षे ....... . . . . . . . . . . . . . ..... - श्रीपासच दसूरि गच्छे उपा. ......... श्रीरस्तु कल्याणमस्तुः ।। (२०.४ : संवत् १८६३ बर्षे शाके १७२८ प्रवर्त्तमाने माघ मासे शुक्लपक्षे पंचम्यां तिथौ गुरुवासरे पादुकेयं प्रतिष्ठिता विक्रमपुरे ।। साध्वी राजाकस्य पादुकास्ति साध्वीचैनांकस्यपादुकास्ति (२०२५ संवत् १६१६ शाके १७८४ प्रवर्त्तमाने मासोत्तमे भाद्रवमासे कृष्णपक्षे १० तिथौ सा। उमेदकस्य पादुकेयं प्रतिष्ठापि। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy