SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ २८० पकानेर जेन लेख संग्रह ( २००८) सं० १६५३ वर्षे वै० म०४ बुधे श्री आदिनाथ बिंब बोहित्थरा गोत्रे मं० स्वीमसी पुत्र म. श्रीपाल भार्या सरूपदे पुत्र जसवंत सादूल प्रमु० युतेन प्र० श्री तपागच्छे श्रीविजयसेनसूरिभिः पंडिस विनयसुंदरगणि पणमति स्तूप-पादुकादि लेख संग्रह (२००६) सं० १६६२ वर्ष पौष बदि १ दिने श्रीपासचंदसूरीश्वराणां पादुका भी बीकानेर मध्ये महं० मबू तत्पुत्र मई पोमह का० शुभंभवतु ॥ (२०१०) संवत् १८६० वर्षे शाके १७२५ प्रवर्त्तमाने मासोचमे पौष मासे कृष्णपक्षे दशम्यां तियों गुरुवासरे भट्टारक श्री १०८ श्रीविवेकचंद्रसूरिजित्काना पादुका प्रतिष्ठिताः (२०११) संवत् १८६० शाके १७२५ प्रवचेमाने पौष बदि १२ शनौ स्तुप प्रतिष्ठा (२०१२) संवत् १६०२ शाके १७६७ ५। मासोत्तमे आषाढ मासे कृष्णपक्षे ८ अष्टम्यां तियो शुक्रवासरे श्रीपाश्चंद्रसूरिगच्छाधिराज भट्टारकोत्तम भट्टारक पुरन्दर भट्टारकाणां श्री १०८ श्री श्री श्री लब्धिचंद्रसूरीश्वराणां पादुके प्रतिष्ठापिता तच्छिष्य भट्टारकोत्तम भट्टारक श्रीहर्षचंद्रसूरि जितिः श्रीरस्तुतराम् (२०१३) संवत् १८१५ वर्षे मासोसम भी फाल्गुनमासे कृष्णपक्षे षष्ठी तिथौ रविवारे श्रीपूज्य श्रीकनकचंद्रसूरीणां पादुका कारापिता प्रतिष्ठिता च मट्टारक श्रोशिषचंद्रसूरीश्वरैः (२०१४) संवत् १८१८ वर्षे मिती फाल्गुन बदि ६ रवौ भट्टारक श्री १०८ श्रीकनकचंद्रसूरिजी पादुका शुभ प्रतिष्ठिता (२०१५) ___ संवत् १६१६ शा। १७८१ प्र! मासोत्तमे वैशाख शुक्ले षष्ठयां तिथौ रविवासरे श्रीपार्श्वचंद्रसूरि गच्छे महर्षि मृ। श्री १०८ श्रीआलमचंद्रजित्कानां पादुकेयं प्रतिष्टापिता । रूपचंद्रेण (२०१६) भो। संवत १७६८ वर्षे वैशाख सुदि ७ शनिवारे पुष्यनक्षत्रे श्रीपासचंद्रसूरि गच्छे भट्टारक श्रीनेमिचंद्रसूरीमा पादुका श्रीसंघेन कारापिता "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy