SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ १७० बीकानेर जैन लेख संग्रह ( १३०१) ॥सं० १५२८ वर्षे ज्येष्ठ सुदि ३ तीज दिने बुधवारे ॥ श्रीतत्तहड़ गोत्रे सा० बोहित्थात्मज चटू भा० लाडी पुत्र छजू भा० रूपी आत्म श्रेयसे श्री धर्मनाथ विंबं कारितं प्रतिष्ठितं श्री ककसूरिभिः (१३०२ ) सं० १५०४ वर्षे मार्गशिर सु० ६ सोमे उपकेश ज्ञातीय छोहरिया गो० सा० बोहित्थ भा० बुहश्री पु० सा• फलहू आत्म पु० श्री शीतलनाथ बिबं का० प्र० श्री वृहद्गच्छे पू० भ० श्री सागरचन्द्र सूरिभिः ( १३०३) ॥ सं० १५२६ वर्षे वैशाख व०६ श्री उपकेश ज्ञातौ काला गोत्रे सा० मूला भा० श्री. भाऊ नरपति पु० नगराज सा० अपमल मातृ पितृ श्रेयसे श्री मुनिसुव्रय स्वामि बिंब कारितं श्री अञ्चल गच्छे प्रतिष्ठितं श्री जयकेशर सूरिभिः गा०७ ( १३०४ ) सं० १५११ वर्षे माघ वदि ६ गुरौ उप० बुहरा गोत्रे सा० डुंगा भा० देवलदे पु० सिंघा भा० सूरमदे पुत्र मोल्हा युतेन स्वश्रेयसे श्री सुमतिनाथ बिंब कारितं प्र० पूर्णिमा परायत० श्री जयभद्र सूरिभिः ॥ छः ।। ( १३०५) सं० १५४० व० वैशाख सुदि १० बुधे श्री काष्टा संघे भ० श्री सोमकीर्ति प्र० भट्टउरा ज्ञा० कामिक गोशे सा० ठाकुरसी भा० रूखी पुत्र योधा प्रणमति ।। (१३०६ ) सं० १७०१ मा० सु० ६ पत्तन वा० सा० मंगल सु० सा० रवजीना० श्री शांति बिं० का० प्र० भ० श्री विजयदेव सूरिभिस्तपा गच्छे ।। । (१३०७) संवत् १६२६ व० मो.....'क योमे । श्रीमाली आ० ज....."हीरविजयः सूरि ) प्रतिष्ठित ( १३०८ ) सं० १७६० वै० सु० ६ रवौ श्री विजयदेवसूरि प्र....... ( १३०६ ) सं० १६८३ श्री काष्टा संघे भ० विजयसेन अग्रवाल भीत्भ (मीतल ) गोत्रे रावदास प्रणमति ( १३१०) को । महेश..........."प्र० श्री जिनराज......... " ! "Aho Shrut.Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy