SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (१२६३) ॥ सं० १५२१ वर्षे वैशाख सु० १३ सोमे उपकेश ज्ञा० लोढा गोत्रे सा० वील्हा भा० रोहिणी पु० बुहरा भा० लखमश्री पु० सादाकेन भा० श्रृंगार दे पु० उदयकर्ण युतेन मातृ पितृ श्रेयसे श्री आदिनाथ बि० का०प्र० तपा गच्छे श्री हेमसमुद्रसूरिभिः (१२६४ ) __ संवत् १५४२ वर्षेज्येष्ठ सुदि ८ शनौ भ० श्री जिनचंद्र सभ० श्री ज्ञानभूषण सा० उड्डु भा० रा० नारायण (१२६५ ) सं० १५०४ वर्षे मार्गशिर सु० ६ सोमे उपकेश झातीय छोहरिया गो० मा० बोहित्व भा० बुही पु० सा० फलहू आत्म पु० श्री शीतलनाथ बिबं का०प्र० श्री वृहद्गच्छे पू० भ० श्री सागरचन्द्र सूरिभिः (१२६६ ) ॥संवत् १५३६ वर्षे फागुण सुदि ३ दिने श्री ऊकेश वंशे श्रेष्टि गोत्रे अमरा पुत्र श्रे छाडाकन भार्या सिद्धि पुत्र श्रे० झाझण सामल्ल सरजण अरजुनादि परिवार युतेन श्री श्रेयांस बिंब कारिता प्रतिष्ठितं श्री खरतर गच्छे श्री जिनचन्द्र (सूरिभिः) ( १२६७ ) संवत् १५२८ वर्षे आषाढ़ सु० २ गुरौ श्रीमाली वंशे सा० फाफण भा० भीमिणि तत्पुत्र सा० मोकल सुश्रावकेण भा० बहिकू परिवार सहितेन स्वश्रेयार्थ श्री शांतिनाथ बिंबं कारितं प्रतिष्ठितं खरतर गच्छे श्री जिनभद्रसूरि पट्टे श्री जिनचन्द्र सूरिभिः ।। ( १२६८ ) सं० १५३४ वर्षे माह सुदि ६ शनौ उके० मूंदो० गो० साढ़ा भा० नेतू पु. ध आमा महिया भा० कान्ह पु० गंगा भा० लिक्ष्मी पु० चांपा भा० चांपलदे पित्रौ श्रेयसे श्री चन्द्रप्रभ बिबं का० प्रति० श्री वृहद्गच्छे श्री वीरचन्द्रसूरि पट्टे श्रीधनप्रभसूरिभिः ।। ( १२६६ ) सं० १४८६ वैशाख सु० १० कोरंट गच्छे ऊ० ज्ञातौ सा० लाहड़ पु० देवराज भा० लूणी पु० दशरथेन पित्रौ श्रेयसे श्री शीतल बिंब का० प्रति० श्रीनन्नसूरि पट्टे श्री ककसूरिभिः ( १३०० ) सं० १४७६ वर्षे माघ वदि ४ शुक्रे बउड़िया गोत्रे सा० छाहड़ संताने सा० उदा भा० वीरिणी पुत्रेण संघपति साल्हा पु० मोलू श्रेयसे श्री शांतिनाथ विबं कारितं प्रतिष्ठितं श्री मलयारि श्री विद्यासागर सूरिभिः॥ २२ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy