SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( १२२३ ) सं० १५३२ वर्षे ४ शनिवारे श्री उपकेश ज्ञातौ श्रेष्ठ गोत्रे वैद्य शाखायां मं० मांडा भार्या ऊमादे पु० भारमल्ल मातृ पु० नि० आ० श्रे० श्री सुविधिनाथ बिंबं का० प्र० श्री ऊपकेश गच्छे ककुदाचार्य सं० भ० श्री देवगुप्तसूरिभिः । सं० १४८० वर्षे माघ बदि ५ सामंत भा० धारु भरतार श्रेयोऽर्थं ( १२२४ ) गुरु हुंब (ड) ज्ञाती धामी श्रीमलदे भार्या मीमाल श्री आदिनाथ बिं० प्र० श्री सिंघदत्तसूरिः सं० १५४३ वर्षे वैशाख वदि भार्या सलखू सुत गांगा श्रेयोर्थं श्री श्रीतपा गच्छे || सं० १५१० वर्षे माघ सुदि सा० चारा तत्पुत्र सा० रेंडा तेन सूरिभिः श्री खरतर गच्छे || ( १२२५ ) तिथौ प्राग्वाट ज्ञातीय व्य० छेदा भा० श्रा० मेल्लू सुत जीवा धर्मनाथ बिंबं कारितं प्रतिष्ठितं श्री सुमतिसाधु सूरिभिः ( १२२६ ) सं० १५२७ वर्षे ज्येष्ठ वदि ४ बुधे उप० ज्ञातीय बंधु गोष्ठिक व्यव मं० मोहण भा० मोहदे पुत्र मं० रूपा भा० रामादे सरूपदे सहितेन आत्म श्रेयोरथ । शीतलनाथ बिंबं का० प्र० श्री चैत्रगच्छ भ० श्री सोमकीर्ति सूरि !! १५७ ( १२२७ ) सं० १५१८ वर्षे माघ सु० २ शनौ जाऊड़िया गोत्रे सा । राघव पुत्र सं० सहजा तत्पुत्रेण सा । वैकेन पुत्र वीरदेवादि युतेन श्री विमलनाथ बिंबं कारितं प्र० तपागच्छे श्री हेमहंससूरि पट्टे श्री हेमसमुद्रसूरिभिः १२ निज सु० कर्ण ( १२२६ ) श्री धर्मनाथादि चौवीसी ( १२२८ ) शुक्र दिने श्री माल ज्ञातीय टांक गोत्रे सा० अर्जुन पुत्र श्रेयोर्थ श्री शांतिनाथ बिंबं का० प्र० श्री जिनतिलक "Aho Shrut Gyanam" सं० १५७६ वर्षे वैशाख वदि १ तिथौ रविवारे श्री ओसवाल ज्ञातीय वयद गोत्रे मं० त्रिभुणा पु० सामंत भा० सुहड़ादे पु० गोपा देपाय । स्व पूर्वज निमित्तं श्री धर्मनाथ बिंबं का० प्र० श्री अकेश गच्छे कुकदाचार्य संताने भ० सिद्धसूरि पट्ट भ० श्री कक्कसूरिभिः ||१||
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy