SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( १२१६ ) श्री आदिनाथजी सं० १४७२ वर्षे फागुन सुदि ६ शु० श्री ऊकेश गच्छे श्रेष्ट गोत्रीय सा० देदा भा० दूलहदे पुत्र सा० समधर सीधर पिता माता श्रे० श्रीआदिनाथ बिंबं कारा० प्रति० श्री देवगुप्त सूरिभिः ॥ २५६ ( १२१७ ) श्री चंद्रप्रभ स्वामी सं० २४८६ वर्षे ज्येष्ठ सुदि ६ नबलखा गोत्रे सा । सोहा पुत्रेण सा । बीजाकेन स्व पितृव्य वील्हा श्रेयोर्थ श्री चन्द्रप्रभ बिंबं कारितं । प्र० श्रीपद्मचन्द्र सूरिभिः ॥ ( १२१८ ) सं० १४६२ वर्षे ज्ये०सु० ११ प्राग्वाट सा० धीधा भा० कमी पुत्र सा० बालाकेन भा० देऊ प्रमुख कुटुम्ब युतेन स्व श्रेयसे श्रीशांतिनाथ बिंबं कारितं प्र० तपागच्छनायक श्री सोमसुन्दसूरिभिः । ( १२१६ ) सं० १५३४ वर्षे आषाढ़ सुदि १ गुरौ उपकेश ज्ञातौ तातहड़ गोत्रे धारा संताने सा० चाहड़ भा० बाणादे पु० सोमा मांजा भा० माणिकदे ५० पोपा जोधा आपादि युतेन पितृ श्रेय श्री सुमतिनाथ बिनं कारितं श्री उपके० ग० श्री कक्कसूरि पट्ट े श्रीदेवगुप्त सूरिभिः ॥ सं० १६६१ व० ( १२२० ) अष्टदल कमल की मध्य प्रतिमा पर प्र- गोपाल । ( १२२१ ) सं० १५०६ वर्षे का० सुदि १३ गुरौ ऊकेश वंशे डाकुलिया गोत्रे सा० जिणदे सुत सा० देवा भार्या सारू पुत्र सा० केशवेन भार्या रखी रुकमिणि पुत्र जेठा मण्डलिक रणधीरादि पवारेण श्री पार्श्वनाथ विबं कारितं प्रतिष्ठितं श्री खरतर श्री जिनभद्रसूरि युगप्रवरेण । ( १२२२ ) || सं० १५०६ वर्षे माघ वदि ५ उसीवाल ज्ञातीय । नाहर गोत्रे सा० जेल्दा पुत्र देपा पुत्र भोजादिभिः आत्म श्रेयसे श्री संभवनाथ बिंबं कारितं प्रतिष्ठितं श्री धर्मघोष गच्छे भ० श्री पाणंद सूरिभिः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy