SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ बीकानेर-जैन लेख संग्रह धातु प्रतिमाओं के लेख ( ११६० ) श्रीसंभवनाथादि पंचतीर्थी सं० १५४८ वर्षे प्राग्वाट श्रे० गोगन भा० राणी सुत वरसिंग भा० वीबू नाम्न्या भ्रातृ अमा नरसिंघ लोलादि कुटुंब युतया श्रीसंभव बिंबं का० प्रतिष्ठितं तपागच्छे श्रोइन्द्रनंदिसूरिभिः। पत्तना। (११६१) श्रीपदाप्रभादिपंचतीर्थी सं० १५३३ वर्षे मार्ग सुदि ६ उपकेश ज्ञातीयछोहरिया गोत्रे सा० समुधर पुत्रेण। सा० लालुकेन पु० बोझा भाडा बोहित्तादि युतेन ! श्रीपद्मप्रभ बिबं का० प्र० तपा भ० श्रीहेमसमुद्रसूरि पट्टे श्रीहेमरत्नसूरिभिः । छः ॥ श्री।। ( ११६२ ) ताम्र के यंत्र पर सं० १९३५ रा फाल्गुन सित ३ सोमे प्रतिष्ठितम् शुभं धारकस्य ताराचंद स (सुखं) श्रीनामनाथजी का मन्दिर ( लक्ष्मीनारायण पार्क) पाषाण-प्रतिमाओं के लेख ( ११६३ ) मूलनायकजी १॥६० ॥ संवत् १५६३ वर्षे माह वदि १ दिने गुरौ .... __ भार्या वाल्हादे पुत्र मं० कर्मसी भार्या कउतिगदे २ पुत्र राजा भार्या रयणादे पुत्र मं० पिथा म० - रमदे मं० जगमाल मं० मानसिंह प्रमुख ३ परिवार युतेन मं० पिथाकेन त्वपिताम ... प्रतिष्ठितं च ३० स्व० गच्छे श्रीजिनमाणिक्यसूरिभिः (११६४) ॥ श्रीगौतमस्वामी पा! श्रीसंथ का। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy