SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ १५० बीकानेर जैन लेख संग्रह क्षमा कल्याणजी की देहरी में श्री क्षमा कल्याणजी की मूर्ति पर ( ११८२ । ध वारे। उपाध्यायजी श्री १०६ श्रीक्षमाकल्याणजित् गणिनां मूर्ति श्रीसंघेन का० चरणपादुओं के लेख ( ११८३) आर्या श्रीविनयश्री कस्या पादुके श्रीसंघेन कारिते प्रतिष्ठापिते च । सं० १८६६ । ११८४ ) आर्या श्रीकेसरश्री कस्य पादुके श्रीसंघेन कारिते प्रतिष्ठिते च । सं० १८६६ ( १९८५ ) आर्या श्रीसालश्री कस्य पादुके श्रीसंघन कारिते प्रतिष्ठिते च सं० १८६६ आलों में पादुकाओं पर ( १९८६ ) ३ पादुकाओं पर सं० १८८७ मि० आषाढ़ सुदि१० दिने बुधवारे संविद्मपक्षीय आर्या विनेश्री । श्रीखुशालश्रीजी सौभाग्यश्रीकस्या पादन्यासाः कारिता प्र । जं । यु० भ० श्रीजिनहर्षसूरिभिः श्रीबृहत्खरतरगच्छे । ( ११८७ ) पादुका पर आर्या बोसरश्री कस्य पादुका ( १९८८ ) पादुकाय पर || सं० १८६० वर्षे मि ! मार्गशीर्ष कृष्णैकादश्यां । पा । प्रतिष्ठि || Tro श्रीअमृतधर्मणि ॥ श्रीगौतमस्वामीगणभृत् ॥ ॐ० श्रीक्षमाकल्याणगणिः । ( ११८६ ) पादुकात्रय पर ।। सं० १८६० वर्षे । मि । मिगसर वदी ११ । पा । का। ॥ श्रीजिनभक्तिसूरि || श्रीपुंडरीकरणभृत् || श्रीप्रीतसागरगणिः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy