SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( ११३८ ) सं० १५५ वर्षे आ० ० ७ रवौ भा० ज्ञातीय मा० मांडण भा० लखू सुत सा० प्रहा पोपटेन भा० पाल्हणदे सवजने (१) राजा मेहापति युतेन स्वश्रेयोर्थं पद्मप्रभ बिबं का० प्र० तपागच्छ श्री हेमविमलसूरिभिः || थारवलियामे ??? ( ११३६ ) सं० १ ७५ वर्ष फा० ब० ४ दिने प्रा० ज्ञा० खतमी भा० साल्हूपुत्र सा० मदाकेन । भा० जाणी पुत्र ठाकुर गोविंद युतेन श्री वासुपूज्य बिंबं का० प्र० तपागच्छ श्रीसूरिभिः ।! ( ११४० ) सं० १५७५ वर्षे फा० व० ४ दिने प्रा० सं० बुड़ा भा० दाडिमदे पुत्र सं० सूरदासेन भा० श्रीमलदे भगिनी वारुकृते श्रीकुंथुनाथ बिबं का प्रतिष्ठितं तपा श्रीजयकल्याणसूरिभिः । ( ११४१ ) सं० १५७५ वर्षे फागण वदि ४ गुरौ उपकेशवंशे पड़सूत्रीया गोत्रे सा० पउणा महिदाथोमण सं० भूणा भार्या भावलदे भर्मादे पुत्र सा० पहुराधिर सापक्क मेहातेषराखाने भार्या कउडमदे पुत्र भाँडासहितं श्रीमुनिसुव्रत स्वामि बिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छ श्वर श्रीजिनहंमसूरिभिः । ( १९४२ ) || संवत् १५७६ आषाढ़सुदिह रवौ श्री श्रीमाल ज्ञातीय भाखरिया भीमड़ पुत्र उड़क साँगो स० गोपा भा० तेजू पुत्र नरपाल भा० मल्हाई पु० बाद दसरथधर्म सीसहि० मुनिसुव्रत बिंबं का० प्र० श्रीवृहदपिप्पलगच्छे भ० श्रीपद्मतिलकसूरिभिः । सीरोही नगर वास्तव्यः ॥ ( ११४३ ) सं० १५८२ वर्षे वैशाख सुदि ७ गुरुवार ऊकेशवंश श्रेष्टि चंद्र भार्या शीतादेव्या पुत्र साहजीवा हीरा सथ मुख्यादि परिवारपरिव्रतैः स्वपुण्यार्थ श्रीशांतिनाथ बिंबं कारि श्रीजिनमाणिक्यसूरिभिः प्रतिष्ठितं । ( १९४४ ) सं० १५६० वर्षे वैशाख पुत्र खेता भ्रा दत्ता वला मिरादत्ता भा० जइतलदे पु० समधर सीहा त्रधा जोसी पंचाइण रामा कीकायुतेन श्रीधर्मनाथ बिंबं का० बाल गच्छे श्रीसिद्धसेनसूरि प्रतिष्ठि० प्रसादात् । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy