SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ बकानेर जैन लेख संग्रह ( १९४५ ) सं० १५६४ वर्षे वैशाख सुदि ७ बुधे उप०सा० गोसल भा० सूदी पु० सोनाकेन भा० वाहड़दे सहि० आत्म श्रेयसे श्रीआदिनाथ बि० कां० प्र० मड्डाहड़ीय गच्छ श्रीनाणचंद्रसूरिभिः || ( ११४६ ) सं० १५६६ फागुण दि १ उ० खटवड़ गोत्रे सा० ऊदा भा० उदय श्री पु० खीमा भा० खीमसिरी द्वि० भा० लाछी सहितेन निज पितृ महा पुण्यार्थं श्रीचंद्रप्रभ बिंबं का० प्र० श्रीधर्मघोष गच्छे श्रीमहेन्द्रसूरिभिः ॥ ( ११४७ ) संवत् १५ 'वर्षे मा०व० १३ वौ श्री श्रेयांसनाथ बि का० प्र० तपा श्रीसोमसुंदरसूरि.. ( १९४८ ) : व्य० मांडण भा सूरिभिः ।। १४३ ॥ सं० "माणिकदे लखमाई खेमाइ प्रमुख परिवार युतेन श्रीविमलनाथ बिंबं स्व श्रेयोर्थं कारितं प्रतिष्ठितं श्रीखरतर गच्छे श्रीजिनचंद्रसूरिभिः । ( ११४६ ) नाथादि चतुर्विंशति पट्टः कारितः प्रतिष्ठितः श्रीतपा गच्छे श्रीरशेखर ( ११५० ) सं०६६ माह सु० ६ सोमे आमजसेन भ्रातृ सीधू श्रेयोर्थं शांति बिंबं कारितं प्रतिष्ठितं च श्रीभुवनचंद्रसूरिभिः । ( ११५१ ) २७ फागुण वदि ३ समतु ८७ आ० सुसठि कुंरसी बिंबं भरावत नाणडर गच्छे सिद्धिसेनसूरि । ( ११५२ ) ॥ सं० १६०२ वर्षे मग० सु० ६ म्यां ना० मंत्रि राणा भार्या लीलादेव्या श्रीशांतिनाथ बिंबं कारितं प्र० श्री खर० श्रीजिनमाणिक्यसूरिभिः ॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy