SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (११३१ ) सं० १५६३ वर्षे माह सु० १५ गरा ना ववे गोत्रे सा. गेल्हा पु० सा० जयितकेन भा० जसमादे पुत्र नमण नगा पयसल पंचायण यु निज पितृ श्रेयसे श्रीसुमतिनाथ बिंबं का० प्र० श्रीपिप्पल गच्छे भ० श्रीदेवप्रभसूरिभिः । ( ११३२ ) ॥ सं० १५६७ वर्षे वैशाख सु० १० बु० ऊकेश ज्ञातीय गांधी गोत्रे सं० यस्ता भा० चंपाई पुत्रकेन सं० वीजा लाच्छी पु० अमपाल श्रीवंत रत्नपाल खीमपाल युते श्रेयोर्थ श्रीसंभवनाथ बिंब कारितं प्र० अं० गच्छे श्रीभावसंग (?) सूरि । ( ११३३ ) सं० १५६८ वर्षे माघ सु० ४ गुरौ प्रा० दो० कर्मा भा० करणू पुत्र अखाकेन भा० हळू भ्रा० दो० अदा भा० अनपमदे पु० दो० सिवा सहसा स० प्र० कु. युतेन श्रीसुमतिनाथ विंबं का० प्र० श्रीहेमविमलसूरिभिः ।। ( ११:४) ॥ संवत् १५६८ वर्षे शाके १४३३ प्रवर्त्तमाने माघ मासे शुक्ल पुष्य ५ शुक्र श्रीविराष्ट्र नगरे श्रीश्रीमाल ज्ञातीय ।। वृद्धि शाखायां सो० साभा भा० तेयु सुत सहिसा विणा ठाकर भा० वहलादे सु० । श्रीराजमांडण प्रतिष्ठितं श्रीधर्मरत्नसूरिभिः श्रीसुपारिस्वनाथ विवं मंगलार्थ ।। ( ११३५ ) सं। १५७१ वर्षे आषाढ़ सुदि २श्रीउपकेश गच्छे । बापणा गोत्रे । सा० राजा पु० वीरम भा. विमलादे पु० महिपाकेन श्रीसुमतिनाथ बिंबं कारितं प्र० श्रीककसूरिभिः । सं० १५७२ वर्ष वैशाख सुदि ३ शनौ ठार ( ?) भारद्वाज गोत्रे उ० ज्ञा० सा० भीमा भा० धनी पु० मेरा भा० शीतू श्रीसुमतिनाथ बिंब कारितं प्रतिष्ठितं श्रियोथं श्रीजीरापल्ली गच्छे भ० श्रीदेवरत्नसूरिभिः ।। (११३७) ॥ सं० १५७२ वर्षे ज्येष्ठ सुदि २ शनौ प्रा० लाबा सा० साधर भा० सूरमदे पु० मोकल हेमा हीरादि स० श्रीआदिनाथ बिबं का० प्र० पूर्णिमा भ० श्रीविद्यासागरसूरीणां शिष्य . श्रीश्रीलक्ष्मीतिलकसूरि मुपदेशेन साधर पुण्यार्थ । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy