SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (११२४) संवत् १५५४ वर्षे माघ वदि २ गतू (१) ओसवाल ज्ञा० धृतीशाखायो सा० लखा भा० लखमादे पु० खेतसीकेन भा० खेतलदे पु० दमा माकादि युतेन स्वश्रेयोथं श्रीचंद्रप्रभस्वामि मुख्य पंचतीर्थी बिंब का श्रीपूर्णिमापक्षे भीमपल्लीय श्रीचारित्रचंद्रसूरि पट्टे श्रीमुनिचंद्रसूरीणामुपदेशेन प्रतिष्ठितं ।। . (११२५) सं० १५५६ वर्षे वै० सु० ८ ..............वाल ज्ञातीय नाहर गोत्रे सा० खेता भा० पदमादे पु० होला भा० हांसलदे पु० नाल्हा तोला लाखा लोहट .........सोमा आत्म श्रेयसे श्रीशांतिनाथ विंबं प्रतिष्ठितं श्रीधर्मघोष गच्छे श्रीपुण्यवर्द्धनसूरिभिः ।। ॥ संवत् १५५६ वर्षे जेठ सुदि ह रखौउपकेश न्यातीय श्रीनाहर गोत्रे सा० सादा संताने सा० बाला भार्या पाल्ही पुत्र सा० दसरथ भार्या पुत्र सहितेन श्रीशीतलनाथ बिंब कारित प्र० श्रीरुद्रपल्लीय गच्छे भ० श्रीदेवसुंदरसूरिभिः ।। श्री ॥ (११२७ ) ॥ संवत् १५५७ वर्षे पौष सुदि १५ सोमउपकेश..... . . . . . . . . . . . . 'पु० डूंगर भार्या दूलादे पु० जिणा द्वि० भार्या दाडिमदे पु० देवा मंडलिकादि कुटुंब युतेन स्वश्रेयसे ॥ श्रीसुविधिनाथ बिंब कारापितं प्र० सर्वसूरिभिः भ० श्रीजयमंगलसूरिपे । कमलप्रभ सू० (११२८) ॥ सं० १५५७ वर्षे माह सुदि १० शनौ ऊकेश वंशे श्रेष्ठि गोत्रे सा० सहसा भा० जीऊ पुत्र सा० चाहड़ेन भा० चांपलदे पु० साधाराणा राघव रायमल्ल प्रमुख परिवार युतेन श्रीचंद्रप्रभ बिवं कारितं स्वश्रेयो प्रति० श्रीजिनसमुद्रसूरि पट्टे श्रीजिनहंससूरिभिः।। ( ११२६ ) ॥६०॥ सं० १५५६ वर्षे मार्गशीर्ष वदि ५ गुरौ ऊकेश वंशे भणशाली गोत्रे सं० भोजा भा० कन्हाई तत्पुत्र मं० श्रीतेजसिंहेन भा० लीलादेव्यादि परिवार युतेन श्रीपार्श्वनाथ बिंब का० प्र० खरतर गच्छे श्रीजिनहर्षसूरिभिः ।। संवत् १५६१ वर्षे वैशाख सुदि ३ दिने प्राग्वाट ज्ञातीय सा० वीसल भा० नारिंगदे पु० भोला भरमा उजत डूंगर पु० सहिजू मांगू नाम्नीभ्यां श्रेयोथं श्रीकुंथुनाथ बिबं का० प्र० तपा गच्छे श्रीहेमविमलसूरिभिः॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy