SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ६४ बीकानेर जैन लेख संग्रह ( ५४४ ) सं० २४४१ वर्षे फागण वदि २ रषौ प्राग्वा० ० आंबड़ पु० ऊदा रूदा स पितृव्य "पितृव्य सा० द्देमा पु० सुम श्रेयोनिमित्त श्रीशांति प्र० का० मडा० श्रीमुनिप्रभसूरिभिः सा० ( ५४५ ) सं० १४४१ वर्षे फागुण सुदि १० सोमे श्रीआंच० श्रीऊकेश वंशे बहड़रा साधु कर्मण सुत साधु हरपाल भार्या सा० नाइकदे सुतेन साधु केल्गेन । पितृ मातृ श्रेयोर्थं श्रीआदिनाथ fai कारितं प्रतिष्ठितं श्रीसूरिभिः ॥ ४५४६ ) सं० १४४२ वर्षे वैशाख सुदि ३ सोमे ओसवाल ज्ञा० महाजनी मुंजा टाला माधलदे पु० वीका भा० सलखणदे सुतपूर्वजानां श्रेयोर्थं सुत सूराकेन पुत्र पौत्र सहितेन श्रीशांतिनाथ वि कारितं श्रीदेवचंद्रसूरीणामुपदेशेन श्रीसूरिभिः ॥ १ ( ५४७ ) सं० १४४२ बर्षे वैशा० सु० १५ उपकेश ज्ञाती० गोष्ठिक पासड़ भा० वयजलदे सुत लींबाकेन पितृ मातृ श्रेयसे श्रीपार्श्वनाथ पंचतीर्थी का० प्रति जीरापलोय गच्छे श्रीवोरभद्रसूरि पट्टे श्रीशालिचंद्रसूरिभिः ( ५४८ ) संवत् १४४५ वर्षे ज्येष्ठ वदि १२ शुक्र उपकेश ज्ञा० श्र० कालू भार्या भोली पुत्र नींवाकेन पितृ मातृ श्रेयोर्थ श्रीशांतिनाथ वित्रं कारित प्रतिष्ठितं वृहद्गच्छे श्रीधर्म्मदेवसूरिभिः ( ५४६ ) 'प्राम्बाट ज्ञा० व्यव० सुमण भा० कडू पुत्र बुधाकेन भा० प्र० श्रीमडाहड़ीय गच्छे श्रीसोमप्रभसूरिभिः ( ५५० ) ६ गुरौ .. 'गातीरा श्रे० रतन भा० रतनादे पु० सोढा पूर्व नागेन्द्र गच्छे आदौकेश गच्छे सिद्ध "ककलू ं सं० १४४५ वर्षे ज्येष्ठ सुदि श्रियादेवि श्रीसंभवनाथ बिंबं का० संवत् १४४५ वर्षे आषाढ़ सु० भा श्रीयादि श्रेयोर्थं श्रीआदि बिंबं का ('५५१ ) सं० १४४६ वैशाख वदि ३ सोमे प्राग्वाट ज्ञातीय श्रे० भाबठ भार्या पाल्हू श्रेयोर्थं सुत arora श्री आदिनाथ बिंबं कारितं प्रति० उढव गच्छे श्रीकमलचंद्रसूरिभः ॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy