SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( ५३६ ) सं० १४३६ वर्षे पौष यदि ६ रवौ ओसवाल ज्ञा० व्य० सलखण भार्या नोडी पुत्र धीराकेन भ्रातृ युतेन स्वपितृ श्रेयसे श्रीशांतिः कारितः प्रतिष्ठितं रत्नपुरीय श्रीहरिप्रभसूरि पट्टे श्रीधर्म्मघोषसूरिभिः ॥ श्रीः ॥ ५३७ ) संवत् १४३६ वर्षे माघ वदि ६ रवौ श्रीकोरंट गच्छे उपकेश ज्ञा० महं० जसपाल भार्या देवलदे पुत्र थाहरूकेन पितृ मातृ श्र० श्रीपद्मप्रभ विंबं का० प्र० श्रीसावदेवसूरिभिः । ६३ ५३८ सं० १४४० पौष सुदि १२ बुधे श्रीभावडार गच्छे उपकेश झा० खटिहड़ गोत्रे मं० देदा भा* मील ५० म० नरपालेन भ्रातृ रिणसींह श्रे० श्रीवासुपूज्य पंच० का० प्र० श्रीभावदेवसूरिभिः । / ५३६ संवत् १४४० वर्षे पोष सुदि १२ बुधे श्रीभावडार गच्छे श्रीश्रीमाल ज्ञा० व्य० मलउसींह भा० वाल्हणदे पु० मेघान पित्रोः श्रे० श्रीवासुपूज्य पंच० का० प्र० श्रीभावदेवसूरिभिः ।। ( ५४० ) सं० १४४० वर्षे पौष वदि १२ बु० प्राग्वाट ज्ञा० व्यव० हापा भार्या गुरल पुत्र देवसीह कालु पितृ भ्रातृ श्रेयसे विजसीहेन श्रीसुमतिनाथ पंचतीर्थी का श्रीजयप्रभसूरीणामुप० प्र० श्रीसूरिभिः । ( ५४१ ) सं० १४४० पो० सु० १२ बुषे प्रा० ० नयणा भा० नयणादे पु० वील्हाकेन भगिनी ही निमित्त श्रीवासुपूज्य बिंबं का० प्र० उ० गच्छे श्रीसिद्धाचार्य संताने श्रीसिद्धसूरिभिः ॥ ( ५४२ ) सं० १४४० पोष सुदि १२ बुध प्रा० शा ० व्यव लोला भार्या कोल्हणदेवि पुत्र सामलेन पिता निमित्त श्रीआदिनाथ बिवं कारितं प्रतिष्ठितं गुंदाऊआ श्रीसिरचंद्रसूरिभिः शुभं ॥ ( ५४३ ) भौमे श्रीबृहद्गच्छे ऊकेश शा० सा० तिहुण पु० पद्मसी 'केन पितृ पितामह श्रेयोर्थ श्रीशांति 'रत्नना' संवत् १४४० वर्षे माघ सुदि ४ पूना भा० इरखिणि ५० चापा नाथ for कारितं प्र० श्रीमागचंद्रसूरिभिः ॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy