SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह सं० १४३७ व० फा० सुदि ७ शुक्र प्रान्बाट ज्ञा० व्यव० खीम भा० बीझलदे पितृव्य हरिचंद निमित्त रातमकेन श्रीपार्श्वबिंबं का० का० प्र० सू० श्रीभावदेवसूरिभिः ! ( ५२६ ) सं० १४३७ वर्षे वैशाख वदि ११ सोमे प्रा० व्यव० हेमा भार्या हीरादे पुत्र देवचंद्रण पित्रोः श्रेयसे श्रीशांतिनाथ बिंब का० प्र० मडाह० श्रीसोमचंद्रसूरिभिः । सं० १४३८ वर्षे प्रा० ग० ३० थिरपाल भार्या हीमादे पुत्र तहसकेन भ्रातृम्य सोना सहितेन हमात्त (?) श्रीआदिनाथ बिंबं प्रतिष्ठितं श्रीशालिभद्रसूरीणा मुपदेशेन । (५३१) सं० १४३८ वर्षे येष्ठ वदि ४ शनी श्रीभावडार गच्छे उपकेश ज्ञातीय पितृश्य म० वरदेष | भ्रातृव्य म० लखणाकेन श्रीशांतिनाथ बिंबं का० प्र० श्रीभावदेवसूरिभिः । ( ५३२ ) सं० १४३८ वर्षे ज्येष्ठ वदि ४ शनौ प्राग्वाट ध्य० नरसिंह भार्या नयमादे पु० अमरेम भार्या ललतादे सहितेन पित्रोः श्रे० प्रति० जीरापल्लीय श्रीवीरचंद्र (भद्र १) सूरिभिः ___ सं० १४३८ वर्षे ज्येष्ठ वदि ४ शनौ भाम्ध्र गो० सा० सीहूला पु० सा० द्रो......... मधाकेन लूणावाहड़ युतेन श्रीपार्श्वनाथ पंचतीर्थी पितृव्य अमरा श्रे का० प्र० श्रीधर्मघोष गच्छे श्रीसागरचंद्रसूरिभिः ॥ श्रीः ॥ सं० १४३८ ज्येष्ठ पदि ४ शनो छाजहड़ वंशे पिट महं लाखा मात्र लाखणदे पुण्यार्थ सुत ललताकेन श्रीअभिनंदननाथ बिंबं कारित प्र० श्रीजिनेश्वरसूरि पट्टे श्रीसोमदत्तसूरिभिः ।। (५३५ ) ॥६०॥ सं० १४३८ वर्षे माप वदि ब० प्रतापसिंह सुत वीरधवल तत्पुत्र सा० लाखा सा० भोजाम्या लखमणादि पुत्र सपरिकराभ्यां पुण्यार्थ श्रीशांतिनाथ बिंबं कारितं प्रतिष्ठितं श्रीखरतर गळे श्रीजिनरामसूरिमिः॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy