SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( ५५२ ) ।। संवत् १४४७ वर्षे फागुण सुदि ६ सोमे उपकेश ज्ञा० हींगड़ गोत्रे सा० पाहट भा० पाल्हणदे पुत्र गोविंद ऊदाभ्यां मिलित्वा पितृव्य मटकू निमित्त श्रीशांतिनाथ बिंबं का० प्र०वृहद् गच्छे श्रीरत्नशेखरसूरि पट्टे प्रतिष्ठितं श्रीपूर्णचंद्रसूरिभिः ॥ ( ५५३ ) सं० १४४७ फागुण सुदि १० सोमे प्रा० उ० मुहणसी भार्या माल्हणदे ठ० नरसिंह ठ० कुरसी ठ० अर्जुन अमीषां श्रेयः श्रीआदिनाथ बिंबं का० प्र० पूर्णिमा पक्षीय श्रीसोमप्रभसूरीणामुपदेशेन ॥ ( ५५४ ) सं० १४४६ वर्षे वैशाख सुदि ३ (१६) शुक्र उशवाल ज्ञातीय व्य० झगड़ा भा० जाल्हणदे सुत विजेसी पित्रिः श्रेयोर्थं श्रीसुमतिनाथ बियं कारितं प्रतिष्ठितं गूदाऊ गच्छे श्रीसिस्चंद्र सूरिभिः ॥ श्री ॥ ६५. ( ५५५ ) सं० १४४६ वर्षे वैशाख सुदि ६ शुक्र उसवा० ज्ञा० व्यव० छाहड़ भा० चाहिणिदे पुत्र आनु भा० झनू पुत्र बियरसी श्रेयोर्थं श्रीसुमतिनाथ बिंबं का० प्र० श्रीवृह० श्रीअभयदेवसूरिभिः श्री अमरचंद्रसूरि स 1 ( ५५६ ) सं० १४४६ वर्षे वैशाख सुदि ६ शुक्र श्रीभावडार गच्छे ओसीबाल ज्ञा० व्य० धरथा भा० राणी पु० भाखर डूंगराभ्यां पित्रोः श्रे० श्रीवासुपूज्य बिं० का० प्र० श्रीभावदेवसूरिभिः ।। ( ५५७ ) सं० १४४६ वैशाख सुदि ६ शुक्र श्रीमाल ज्ञा० पितामह महं० झाटा० पितामही नीतादेवी पितृ भीम मातृ भावलदेवी भ्रातृ गोदा श्रेयसे सुत केल्हाकेन श्रीपद्मप्रभ पंचतीर्थी कारितं कच्छोइया गच्छे प्र० श्रीसूरिभिः ॥ ( ५५८ ) ॥ सं० १४५० व० माह वदि ६ सोमे श्रीउपकेश ज्ञातौ सा० मोहण भा० यबंधी पु० कुंरा पितृ मातृ श्रियो पंचतीर्थी पद्मप्रभ बिंबं का प्रतिष्ठितं तपा कंनरिस गच्छे श्रीपुण्यप्रभसूरिभिः ।। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy