SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह AmV. ॥ सं० १ (४)२३ व० माह सुदि ८ रवौ उप० नाहर गोत्रे सा० उखमा भा० लखमादे पु० देवा सहिया धामा पितृ मातृ पुण्यार्थ आत्म श्रेयसे श्रीशीतलनाथ विवं कारापितं प्रतिष्ठितं श्रीधर्मघोष गच्छे श्रीमहेन्द्रसूरि पट्टे श्रीशालिभद्रसूरिभिः (४५३ ) सं० १४२३ वर्षे फागुण सुदि : सोमे प्रा० व्य० वीकम भार्या बील्हणदे भ्रा० मूलउ सीहोका पितृ मातृ पोत्राकेन पूनाकेन कारापितं श्रीशांतिनाथ विबं श्रीदेवेन्द्रसूरीणामुपदेशेन । (४५४) सं० १४२३ वर्षे फागुण सु० ८ सोमे प्राग्वाट जातीय व्य० जसा भार्या रमादे पु० आसपालेन पितृ निमित्त बिंब का० प्र० श्रीरत्नप्रभसूरिभिः (४५५) सं० १४२३ फागुण सु० ६ सोम उ० सो० महण नयणल पु० भीमाकेन मातृ निमित्त श्रीपार्श्व बिंब का० श्री० प्र० नाण० श्रीधनेश्वरसूरिभिः। (४५६) सं० १४२३ वर्षे फागु० सु० ६ श्रीमाल ज्ञा० पितृ राणा मातृ अपर भ्रातृ काला भा० देल्हणदे युतेन श्रेयोथं ददाकेन श्रीमहावीर पंचतीर्थी का० श्रीदेवचंद्रसूरीणामुपदेशेन । सं० १४२३ वर्षे फागुण सुदि८ सोमे सके० झासी० ध्य० विजयड़ भा० वइजलदे पु० थेरा खेता निमित्त सुत जाणाकेन श्रीपार्श्व पंचतीर्थी कारापिता श्रीजिनचंद्रसूरीणामुपदेशेन ॥ (४५८ ) ___ सं० १४२३ फागु० सु०६ प्राग्वाट पितृव्य उला भा० धांधलदे तथा पितृ अभयसी मा० रूपल अमी'' श्रे० सुत हीरायाकेन श्रीशांतिनाथ का० प्र० कूचदे (१) श्रीजिनदेवसूरिभिः॥ सं० १४२३ वर्षे फागुन सुदि सोमे प्रा० शा० श्रे० पाल्हा भा० पालड़े श्रेयोर्थ सुत कडुयाकेन श्रीपार्श्वनाथ बिंबं कारितं पू० श्रीनेमचंद्रसूरि पट्टे श्रीदेवचंद्रसूरीणामुपदेशेन । सं० १४२३ फा० सु० ८ सोमे उपकेश ज्ञातीय व्यव० देपाल भा० देल्हणदे पुत्र मेघा तेजा सुतेन कोचरेण पितामह पितृव्य श्रेयसे श्रीशांतिनाथ विषं कारित प्र० देवाचार्यः ॥ श्रीहरिदेवसूरि शिष्यैः श्रीवयरसेनसूरिभिः "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy