SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ પૂર बीकानेर जैन लेख संग्रह ( ४६१ ) • सं० १४२३ ब० फागुण सुदि ६ सो उप० व्यव० वानर पुत्र माजू सकुटुंबेन पितृ महि० पाल मां सोनानां निमित्त श्रीशांतिनाथ बिंबं का० प्र० बोकड़ीवालगच्छे श्रीधर्मदेव सूरिभिः । ( ४६२ ) संवत् १४२३ फागुण सुदि १ उपकेश ज्ञाति व्य० मूंजाल भार्या माल्हणदे पुत्र पदमेन श्रीषम बिंबं कारितं प्रति० मड्डाहड़ीय गच्छे श्रीउदयप्रभसूरिभिः ( ४६३ ) संवत् १४२४ वर्षे आषाढ़ सुदि ५ गुरौ ऊकेश वंशे श्रे० वीरा भार्या टडळसिरि पुत्र चांदण मांडणाभ्यां मातृ श्रेयोर्थं श्रीपद्मप्रभ बिंबं कारितं प्रतिष्ठितं वृहद्गच्छे श्रीमहेन्द्रसूरिभिः ( ४६४ ) सं० १४२४ आषाढ सु० ६ गुरौ प्रा० ज्ञा० व्य० नरपाल भा० नालदे पुत्र भोजाकेन पु० व्य० रतन निमित्त श्रीपार्श्वनाथ बिंबं कारितं सार्धपूर्णि० श्रीधर्मचंद्रसूरि पट्टे श्रीधर्मतिकलसूरीणा मुपदेशेन ॥ ( ४६५ ) ०१४ (१५) २४ वर्षे २ दिने क० राखेचा गोत्रे सा० अका सुत ना० गोदा श्राबण श्रीपार्श्व बिंबं कारितं प्रतिष्ठितं श्रीजिनचंद्रसूरिभिः ( ४६६ ) सं० १४२४ आशा सु० ६ गु० प्राग्वाट ज्ञातीय श्रे० सजनसीह भार्या गउरा पुत्र काल्ह वील्ह - भार्याला िपुत्र वा श्रेयसे श्रीवीर बिंबं का० प्र० श्रीविजयभद्रसूरिभिः ॥ ( ४६७ ) सं० १४२४ आसा० सुदि ६ उपके० ज्ञा० व्य० सलखण भा० लाखणदे पुत्र मोकल भादाभ्यां पित्रोः श्रेयसे श्रीआदिनाथ बिंबं कारि० प्र० रत्नपुरीय श्रीधर्मघोषसूरिभिः || ( ४६८ ) सं० १४२४ आषाढ सु० ६ गुरौ ऊकेश वंशे व्यव जगसीह भा० देवलदे पुत्रपाता भार्या atra सकुटुंबेन निज मातृ पुण्यार्थं श्रीपद्मप्रभ बिंबं का० प्र० वृहद्गच्छे श्री महेन्द्रसूरिभिः ( ४६६ ) सं० १४२४ आषा० सु० ६ गु० श्रीश्रीमाल ज्ञा० ० जसकुमार भार्या लाखणड़े पुत्र सामन पित्रोः श्रेयसे श्रीशांति बिंबं का० प्र० नागेन्द्र गच्छे श्रीरत्नाकरसूरिभिः "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy