SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ५ बीकानेर जैन लेख संमह ( ४४३ ) सं० १४२० वैशाख सु० १० श्रीश्रीमाल ज्ञा पितृव्य श्रेष्टि मना श्रेयसे श्रेष्ट फउला माणि काभ्यां श्री आदिनाथ निबं कारितं प्रति० पिप्पलाचार्य श्रीगुणसमुद्रसूरिभिः || ( ४४४ ) सं० १४२० वर्षे वैशास्त्र सु० १० शुक्र प्रा० व्य० नरपाल भा० वील्हू पु० तिहुणाकेन पितृ श्रेयसे श्रीशांतिनाथ बिर्ब का० प्र० श्रीरत्नप्रभसूरि उप० ( ४४५ ) सं. १३२० वर्षे ज्येष्ठ सुदि १५ शुक्र श्रीउपकेशगच्छे लिगा गोत्रे सा० सोढा सुत सा० कडुयाकेन पितृ श्रेयोर्थं श्रीपार्श्वनाथ बिंबं कारितं प्र० श्रीककुदाचार्य संताने श्रीदेवगुप्तसूरिभिः । ( ४४६ ) सं० १४२१ वर्षे माघ वदि ११ सोमे प्राग्वाट ज्ञा० व्य० पासचंद भार्या आल्हणदे सु० गांगाकेन मातृ पितृ श्रेयोर्थ श्रीआदिनाथ बिंबं श्रीअभयतिलकसूरीणा उ० प्र० श्रीसूरिभिः । ( ४४७ ) सं० १४२२ वैशाख सुदि ५ गुरौ श्रीमाल श्रे० सलखा भार्या सलखणदे सुत भीमासोमेकीराणा प्रभृति श्रेयसे सु० जोलाकेन कारि० श्रीसत्यपुरीय वृहद्गच्छे श्रीअमरचंद्रसूरिभिः !! ( ४४८ ) सं० १४२२ वैशाख सु० ११ श्रीकोरंटक 'इलाशाखायां व्य० वीकम भार्या भावल पुत्र छाड़ा भा० लूणादे सहितेन 'श्रियोर्थं श्रीमहाबीर बिंबं का० प्र० वसूरि ( ? ) ( ४४६ ) सं० १४२२ वैशाख सुदि १२ बुधे उप० रोटागण व्यं० कसाधु रूपा भा० रूपादे पुत्र तोलाकेन पित्रोः श्रेयसे श्रीशांतिनाथ बिंबं कारितं प्रति श्रीचैत्रगच्छे श्रीमुनिरत्नसूरिभिः । ( ४५० ) सं० १४२२ वर्षे वैशाख सुदि १२ बुधे श्रीनाणकीय गच्छे ओस० व्य० नरपाल भ्रातृ नरा भा० नयणादे पुत्र पूना जेसाभ्यां पितुः पितृव्य भ्रातृ सर्व निमित्त श्रीविमलनाथ बिंबं पंच० का० प्र० श्रीधनेश्वरसूरिभिः । ( ४५१ ) सं० १४२२ वैशाख सुदि १२ भावड़ारगच्छे श्रीमाल ज्ञा० व्य० तेजा भा० तेजलदे पु० पासड़न पित्रोः भ्रातृ सहजपालक्ष्य च श्रेयसे श्रीविमलनाथ बिंबं का० प्र० श्रीजिनदेवसूरिभिः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy