SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ (६८) पाल्हदे पु० माला भा० माल्हणपदे पु० रतना पर्वत संद्या मोकल देवा जाणा सहितेन व्यव० मालाकेन पितामहभ्रातृ व्य० घडसी निमित्तं श्रीसुमतिनाथ. विवं कारितं प्रतिष्ठितं श्रीकालिकाचार्यसं० पूज्य श्रीवीरसूरिभिः। सं० १५८३ वर्षे ज्येष्ठ सु. ११ शुक्रे उएस० श्री ककुदाचार्यसंताने उए. ज्ञा. श्रेष्ठिगोत्रे सा० मह. ताजू पुत्र सलखण भार्या पूंजरी पुत्र हरिराजेन भा० हेमादे पु० भीमराजसहितेन श्रीशांतिनाथविध कारितं प्र०.श्रीयक्षदेवमूरिभिः । (११) सं० १५३६ वर्षे श्रीश्रीमालज्ञातीय व्य. नाथा भा० धर्मिणी पु० रलामण भा० गूरी, शिवदत्तेन भा० कुअरी प्रभृति कुटुंषयुतेन स्वभ्रातृश्रेयसे श्री. आदिनाथर्षियं श्रीपूर्णिमापक्षे श्रीपुण्यरत्नसूरीणामु. पदेशेन कारितं प्रतिष्ठितं च विधिना काकरग्रामे । (१२) सं० १५२८ वर्षे वैशाख शु०३ शनी श्रीश्री. मालज्ञा. व्य. ऊदिरा भा० फदू सु० भोटाकेन "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy