SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पितृमातृपितृव्यवापानिमित्तं आत्मश्रेयसे च श्री शांतिनाथविध का०, प्र. पिष्पलगच्छे त्रिभविया भट्टा० श्रीधर्मसागरसूरिभिः भोयलीग्रामे। (१३) सं० १४१७ वर्षे वैशाख सुदि २ रवी श्रीश्रीमालज्ञातीय व्यव० लींबा भार्या नामलदे सुत सहजाकेन भा० सहजलदे पितृ लीवाश्रेयसे श्रीवासुपूज्यबिंब कारापितं प्र० श्रीपिष्पलगच्छे श्रीउदयानंदसूरिपट्टे श्रीगुणदेवसूरिभिः। श्रीः । (१४) सं०१४९५ वर्षे आषाढसुदि ९ रवी श्रीब्रह्माणगच्छे श्रीश्रीमा. व्य. गोरा भा० देल्हणदे सुत भा. रमल भार्या पोमादे सुत डूंगर भाखराभ्यां पित्रोः श्रेयसे श्रीधर्मनाथबिंबं का०, प्र. श्रीजज्जगसूरिपट्टे श्रीपज्जुन्नसूरिभिः। सं० १४२९ वर्षे माधवदि ५ सोमे श्रीश्रीमालज्ञातीय श्रे० अभयसिंह भा० आल्हणदेव्या पितृव्यकमा श्रीमूलराजपार्श्वश्रेयस्करबिवं का० श्रीनरप्रभसूरीणामुपदेशेन। "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy