SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ( ६७ ) ( ६ ) सं० १४२१ वर्षे वैशाख सु० ५ शनौ श्रीमालपितृजयता मातृजयतलदे पितृव्य कर्मणश्रेयोधं सुतहेलाकेन पार्श्वनाथबिंबं का०, प्र० नागेन्द्रगच्छे श्रीगुणाकर सूरिभिः । ( ७ ) सं० १४३३ वर्षे वैशाख शु० ९ शनौ दिने श्रीकोरंटगच्छे श्रीनन्नाचार्य संताने उपकेशज्ञातौ भंड पुत्रशाखायां महिमदेव भा० मंदोदरी पुत्र नरश्रेष्टिना पितृमातृश्रेयसे श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीभावदेवसूरिभिः | ( ८ ) सं० १५१९ वर्षे मार्गशिर सुदि ४ गुरौ श्रीमालज्ञा० लघुसंतानीय व्य० जेसा भा० हरखू पुत्र व्य० राजाकेन भार्या भवकुयुतेन स्वश्रेयोर्थ श्रीपार्श्वनाथविं कारितं प्रतिष्ठितं पूर्णिमापक्षे श्री साधुरत्नसूरीणामुपदेशेन । शुभं भवतु श्रीः । ( ९ ) सं० १५१२ वर्षे मार्गशिर सुदि १५ सोमे श्री भावडारगच्छे श्रीश्रीमालज्ञातीय व्य० पदमा भार्या "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy