SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ( ६६ ) ? मूलाकेन श्रीसुविधिनाथबिम्बं का० प्र० श्रीपूर्णिमासाधुरत्नसूरीणामुपदेशेन विधिना । ( ३ ) सं० १५१३ वर्षे पौषवदि ५ रवौ श्रीश्रीमालज्ञा० श्रे० महा० धना सारंग गेला धर्मा राजा दूदा नारद समस्त कुटुंबैः पूर्वज सांगानिमित्तं श्रीअजितनाथविम्बं का०, प्र० भ० श्रीलक्ष्मीदेवसूरिभिः । ( ४ ) सं १५०१ वर्षे पौषवदि ६ श्रीश्रीमालज्ञातीय मं० संताने पिता से० जेसिंग माता बाईपत्रापदी, भा० राजूसुतेन मातापिताश्रेयसे श्री कुन्थुनाथविम्बं कारापितं प्रति० सिद्धांती श्रीसोमचन्द्रसूरिभिर्गृहे सर्वत्र सौभाग्यं भवतु । ( ५ ) सं० १५२८ वर्षे वैशाख सुदि ३ शनौ श्रीश्रीमालज्ञा० व्य० वापा भा० रतनू सुत वणवीरेण भा० शाणी पितृमातृपितृव्यनिमित्तं आत्मश्रेयसे च श्रीविमलनाथविषं का०, प्र० पिष्पल० त्रिभविया भ० श्रीधर्मसागरसूरिभिः भोअलीवास्तव्य | "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy