SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ( १७९ ) कुंथुनाथ चतुर्विंशतिपट्टः कारितः प्र० श्रीनागेंद्रगच्छे श्रीगुणसमुद्रसूरिभिः वाराहीवास्तव्य सोरतिया । ( ३६६ ) सं० १६६५ वर्षे वैशाखसुदि ६ बुधे श्रीराजपुरपुरे श्रीश्रीमालज्ञातीय सा० वहोला नागा भा० मूनी तत्सुत शिवसी [ सिंहेन ] भार्या रत्नादे सुत सा० मेघसिंघ भार्या वीरादे प्रमुखकुटुंबयुतेन श्रेयसे श्री पार्श्वनाथ का०, प्र० तपागच्छे भट्टा० श्रीहीरविजयसूरि भट्टा० श्रीश्रीविजयसोमसूरिभिः । ( ३६७ ) संवत् १५८२ वर्षे वैशाखसुदि १० शुक्रे श्रीश्रीमालज्ञातीय व्य० वलूटा भा० मांकु सुत सोमा भा० सुहवदे सुत श्रीपाल भा० सिरियादेच्या स्वपूर्वजनिमित्तमात्मश्रेयसे श्रीनमिनाथबिंबं कारितं प्रतिष्ठितं श्रीचैत्रगच्छे धारणपद्रीय भट्टारक श्रीविजयदेवसूरिभिर्ल्दाग्राम वास्तव्यः श्रीः । ( ३६८ ) सं० १५१५ वर्षे आषाढ सुदि ५ श्रीश्रीमालज्ञा० परी० हांसा भार्या वरजु सुत भोजाकेन भार्या सोनू कुडुम्बयुतेन स्वश्रेयोर्थं श्रीविमलनाथर्बिवं कारितं "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy