SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ( १८०) पूर्णिमापक्षे श्रीसागरतिलकसूरीणामुपदेशेन प्रतिष्ठितं श्रीः। मोटीपावड(वावतालुका)चैत्ये (३६९) सं० १४७२ ज्येष्ठवदि ११ सोमे श्रीश्रीमालज्ञातीय पितृ बुहरा भा० माल्ही पितृमातृनिमित्तं सुत हेमा धूडा धनादियुतः श्रीशांतिनाथश्चतुर्विशतिजिनपः करापितं प्र. नागेंद्रगच्छे श्रीरत्नसिंहसूरिभिः। जेतडा(थराद)चैत्ये प्रस्तरप्रतिमा (३७०) सं० १८३३ वर्षे माघशुक्ल ७ शुक्र श्वीपार्श्वनाथजिनषिध कारापितं गेलाग्राम समस्तश्रीसंघ श्रीश्रीमालज्ञातीयेन भ. श्रीविजयजिनेंद्रसरिभिः प्रतिष्ठितं श्रीतपागच्छे । _( ३७१) सं०१८३३ माघ सु०७ शुक्रे श्रीचंद्रप्रभजिनषिषं का० ग्रामगेलासमस्तसंघे श्रीश्रीमालज्ञातीयेन भ० श्रीविजयजिनेन्द्रसूरिभिः प्रतिष्ठितं श्रीतपागच्छे । "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy