SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ मासे सुदिपक्षे १ सोमे ओसवंशज्ञातीय श्रे० धरणाभार्या धरणावे पु. देवचंद भा० सुजाणदे प्रेमलदेव्या स्वकुटुंषश्रेयसे साधुपूर्णिमापक्षे महारक श्री श्री श्री श्रीविद्याचंद्रसूरीणामुपदेशेन श्रीवासुपूज्यनाथस्य विवं कारापितं प्रतिष्ठितं श्रीसंघेन। (३६३) संवत् १५१३ वर्षे पौष वदि ३ शुक्र महाजनी सुहडसी भार्या सुहडदे सुत भोजाकेन भा० अमरीमातृपितृनिमित्तं आत्मश्रेयोर्थ श्रीशांतिनाथर्विवं का० श्रीपूर्णिमापक्षे श्रीकमलसूरिभिः प्रतिष्ठितं । (३६४) संवत् १५९० वर्षे वैशाखमासे शुक्लपक्षे पंचमीदिने वृद्धशाखायां मोदज्ञातीय भणशाली मांगा भार्या सोनाई सुत तुलखाई कारितं श्रीशांतिनाथविमात्मश्रेयोर्थ प्रतिष्ठितं तपागच्छे वृद्धशाखायां श्रीधनरत्नसूरिभिः पत्तननगरे । ( ३६५) सं० १५१० फा० सु० ३ गुरौ श्रीश्रीमालज्ञा० श्रे. मोकल भा० सोहगदे पु० गोइंदन मातृपितृश्रेयोर्थ पितृव्य भ्रातृतिहुणा भा० मांगूश्रेयोथं च श्री "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy