SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (१७७) सं० १५१७ वर्षे फागुणसुदि ३ शुके श्रीश्री. मालज्ञातीय साह नागसी भार्या डाही सुत सा. वानर भार्यया आसीनाम्न्या आत्मश्रेयोर्थ श्री. अजितनाथाविपंचतीर्थीविषं श्रीविमलगच्छे श्रीधर्मसागरसूरिभिः प्रतिष्ठितं विधिना अहमदाबादे। (३६०) सं० १५०५ वर्षे माघसुदि ५ रवी श्रीश्रीमालज्ञातीय श्रे० वगरसी भा० सामलदे सुत समघरेण पितृश्रेयसे श्रीकुंथुनाथषिवं पूर्णिमापक्षे श्रीगुणसमुद्रसूरीणामुपदेशेन कारितं प्राविधिना । (३६१) सं० १५३२ वर्षे वैशाखसुदि १० शुक्रे श्रीश्रीवंशे मं० धना भार्या धांधलदे पुत्र मं० पांचा सुश्रावकेण भार्या फकू पुत्र महं० सालिगसहितेन पितु: पुण्यार्थ श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुविधिनाथविवं कारितं प्रतिष्ठित श्रीसंघेन लोलाडाग्रामे श्रीरस्तु। (३६२) सं० १६२४ वर्षे शाके १४८९ प्रवर्तमाने माघ "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy