SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ न्यायसारः। अनुमानादागमाञ्च। तथाहि विवादाध्यासितमुपलब्धिमत्कारणपूर्वकं अभूत्वाभाविवाहस्वादिवदिति सामान्यव्याप्टरनवद्यत्वेन निराकर्त्तमशक्यत्वात्तत्मामान्यसिद्धौ पारिशेष्यात्कार्य्यत्वाच्च कर्तृविशेषसिद्धिश्चित्रादिकार्यविशेषात्कर्तृविशेषसिद्धिवत् । एको रुट्रो न द्वितीयोऽथ तस्थे सूर्य्य दूब दूमाल्लोकानीशते ईशनीभिरित्यागमाञ्चेति। संसारफलोपभोक्तानन्तो जीवोऽपरः। ___स खलु बुद्ध्यादिगुणानामाश्रयभूतोऽनुमातव्यः । न हि कार्य्यमनाधारं किञ्चिदुपलब्धमिति । न चेन्द्रियाणामाश्रयत्वं युक्तमुपहतेन्द्रियस्य विषयस्मरणायोगात् । अन्यानुभूतेऽर्थेऽन्यस्य स्मरणायोगात् । अतएव शरीरस्यापि बालकौमारादिभेदेन भिन्नत्वान्न स्मरणमेतेन पूर्वबुद्दानुभूतेऽर्थे उत्तरबुद्धेः कार्यकारणाभावात् स्मरणमपास्तम्। अन्यत्वाविशेषादिति । कार्पासरक्ततावदिति चेन्न। साधनदूषणासम्भवात् । अन्वयाद्यभावान्न साधनत्वमसिद्धत्वाद्यनुभावनान्न दूषणम्। . न च कार्यासेऽपि निरन्वयविनाशोत्पाद रक्ततोप Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy