SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । न शक्यन्ते। सूत्राणामप्युदाहरणार्थत्वादिति । उक्ता जातिभेदाः । अथेदानौं निग्रहस्थानान्युच्यन्ते । तान्यपि विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पानन्त्यादसंख्यातानीत्यतः सङ्घपतो व्युत्पाद्यन्ते । *[ तथाच सूत्रम् । प्रतिज्ञाहानिः प्रतिज्ञान्तरमित्यादि हेत्वाआसाश्चेत्यन्तम् । साध्ये प्रतिदृष्टान्तधमाभ्यनुज्ञा प्रतिजाहानिः । यदि कृतकत्वादनित्यः शब्द दृष्यते तहि नित्याकाशवदमूर्तत्वानित्यः किं नेष्यन्ते । एवं प्रतिवादिनोक्त वाद्याह । भवतु किं नो बाध्यते। तस्य नित्यत्वाभ्युपगमेनानित्यत्वप्रतिता होयत इत्यतः प्रतिज्ञाहानिर्नाम निग्रहस्थानं भवति । + [प्रतिज्ञातार्थप्रतिषेधेऽप्युत्पन्ने] धर्मो विवादास्पदीभूतत्वलक्षणस्तस्य विकल्पः । प्रतिज्ञातार्थविशेषगा त्वेन योजनं तदर्थ इति प्रतिषेधनिवृत्त्यर्थः । यथा ------ - - -.--.-.-..--- - - * The portion bracketed is omitted in is. ('. + Is. (. roads प्रतिज्ञातार्थ प्रतिषेधे धर्माविकल्पात्तदनिर्देशः प्रतिज्ञान्तरम् । समनित्यं सत्त्वादि त्यत्व दृष्टान्नामावेन प्रतिज्ञात ईस्य प्रतिषेधः। ins. tead of the portion bracketed, Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy