SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । * [शब्दो यदि कृतकत्वानुमानेनानित्यो वर्ण्यते । तथा सति घटोऽपि कृतकत्वानुमाननानित्यो वण्यः स्यादिति वयसमः। अथानवस्थाभयाहटस्तेनैवानुमाननानित्यो वर्ण्यते। ततः शब्दोऽप्यवण्यः स्यादविशेषादिति वॉवर्ण्यसमौ ।] __ अथ विकल्पसमः। कृतकत्वाविशेषेऽपि यथा मूर्तत्वामूर्त्तत्वादिधर्मविकल्पस्तथा नित्यत्वानित्यत्वविकल्पोऽपि स्यादविशेषात् ।। अथ साध्यसमः। यदि कृतकत्वादुभयोरनित्यत्वं तर्हि साध्यत्वमप्युभयोः स्यान्न वा कस्यचिदविशेषात् । एतेषामुत्तरम्। किञ्चित्साधादुपसंहारसिद्ध वैधादप्रतिषेधः । किञ्चित्साधर्म्यामवत्त्वादिलक्षणात् साध्यदृष्टान्तयोईगंविकल्पेऽपि व्यवस्था दृष्टा। तदपलाप लोकादिविरोध: सानुमानात् प्रामाण्यप्रसङ्गश्च । प्राप्य साध्यमप्राप्य वा हेतोः प्राप्ताविशिष्टत्वादप्राप्यासाधकत्वाच्च प्राप्तामाप्तिसमौ। यद्ययं हेतुः प्राप्यसाध्यं साधयेदुभयोः प्राप्तयविशिष्टत्वादगुल्योरिव - -..-...-- The portion bracketed is omitteil in ust. * Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy